SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ * तुल्या, ये देशोपशमनाया भेदा ये च स्वामिनस्तेऽन्यूनानतिरिक्ता निधत्तिनिकाचनयोरपि ज्ञेया इत्यर्थः । नवरं निधत्तिनिकाचनयोरि दमर्थपद-संक्रमणं अपिशब्दादुदीरणादीन्यपि निधत्तिविषये कर्मणि न भवन्ति, उद्वर्तनापवर्त्तने तु भवत एव । इतरस्यां निकाचनायां | KA शेषे अपि उद्वर्तनापवर्तने अपि न भवतः, सकलकरणायोग्यं निकाचितमित्यर्थः ॥७२॥ जत्थ गुणसेढी अत्थि तत्थ अप्पसत्थओवसमणा णिहत्ती णिकायणा अहप्पवत्तसंकमो य अस्थि, तस्स अप्पाबहुगंगुणसेढिपएसग्गं थोवं पत्तेगसो असंखगुणं । उवसमणाइसु तीसु वि संकमणेहापवत्ते य ॥७३॥ (चू०) 'गुणसेढिपएसगं धोवं'-जस्स वा तस्स कम्मस्स गुणसेढीकतंदलियं थोवं, 'पत्तेगसोत्ति-पत्तेय असंखेजगुणं, 'उवसामणादिसु तीसु वि संकमणे अहापवत्तेय'त्ति-देसोपसामणाते उवसंतपदेसगं ततो असंखेजगुणं, ततो निहत्तं असंखेजगुणं, निकातियं असंखेजगुणं, अहापवत्तसंकमेण संकंतं असंखेजगुणं णिहत्तिणिकायणातौ भणियातो ॥७३॥ (मलय०)-इह यत्र गुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसंक्रमा अपि संभवन्ति, ततस्तत्राल्पबहुत्वमाह'गुणसेहि' त्ति-गुणश्रेणीप्रदेशाग्रं स्तोकम् । ततः 'प्रत्येकशः' प्रत्येकं प्रत्येकं उपशमनादिषु त्रिषु यथाप्रवृत्ते च संक्रमणेऽसंख्येयगुणं वक्तव्यम् । इयमत्र भावना-यस्य तस्य वा कर्मणो गुणश्रेणीप्रदेशाग्रं सर्वस्तोकम् , ततो देशोपशमनायामसंख्येयगुणम् , ततो निधत्तमसंख्येयगुणम् , ततोऽपि निकाचितमसंख्येयगुणम् , ततोऽपि यथाप्रवृत्तसंक्ररेग संक्रान्तमसंख्येयगुणम् ॥७३॥ GRADEGREE HOTS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy