SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥८३॥ A W N निधत्तिनिकाचना करणे इयाणिं हित्तणिकायणा करणाई भन्नंति | देसोवसमतुल्ला होइ णिहत्ती णिकायणा णवरं । संकमणं पि णिहत्तीइ णत्थि सेसाणि वियरस्स ॥७२॥ (चू० ) - 'देसोवस मणतुल्ला होइ निहत्ती नियायण'त्ति - देसोपसमणाए जे भेदा जे य सामिणो भणिया ते चेव | भेया ते चेव सामिणो हित्तीकरणनिकायणाणं अणूणमतिरित्ता भाणियव्वा । णवरि अट्ठपदं णिहत्तीकरणनिकायणाकरणाणं भण्णति-'संकमणं पि णिहत्तीइ नत्थि'त्ति । परपगतिसंकमणं पि णिहत्तीकरणस्स णत्थि उदीरणाइणो वि णत्थि । 'सेसाण'त्ति - उच्वट्टणाइंपि नत्थि 'वियरस्स'त्ति- णिकाइयस्स णत्थि । किं भणियं भवति ? भण्णइ - उब्वहओव्वहणसंकमणउदीरणातिं वि णिकायणाए णत्थित्ति भणियं भवति ॥ ७२ ॥ ( मलय ० ) - तदेवमुक्तमुपशमनाकरणम्, सम्प्रति निधत्तिनिकाचनाकरणे प्रतिपिपादयिषुराहं- 'देसोबस मण'ति । निधत्तिर्निकाचना च देशोपशमनातुल्या । इदमुक्तं भवति ये देशोपशमनाया भेदा ये च स्वामिनस्तेऽन्यूनातिरिक्ता निवत्तिनिकाचनयोरपि वेदितव्याः । नवरं अर्थपदं निधत्तिनिकाचनयोः इदं संक्रमणमपि परप्रकृतिसंक्रमणमपि, अपिशब्दादुदीरणादीन्यपि निधत्तौ सत्यां न भवन्ति, उद्वर्तनापवर्तने पुनर्भवत एव, 'इतरस्यां' -निकाचनायां 'शेषे अपि'- उद्वर्तनापवर्तने अपि न भवतः । सकलकरणायोग्यं निकाचित| मित्यर्थः ॥७२ || (उ० ) —तदेवमभिहितमुपशमनाकरणम् । अथ निधत्तिनिकाचनाकरणे अतिदेशेनाभिधित्सुराह-निघत्तिर्निकाचना च देशोपशमना 22a अज्झवसाणाण परिमाणम ॥८३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy