SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१८॥ | शतिसंक्रमस्थानानि । एतेषु मध्ये पञ्चविंशतिप्रकृतिकं संक्रमस्थानं साद्यादिरूपतया चतुष्प्रकारम् । तथाहि-अष्टाविंशतिसत्कर्मणः सम्य क्त्वसम्यग्मिथ्यात्वयोरुद्वलनया भवदेतत्सादि, अनादिमिथ्यादृष्टेरनादि, अध्रुवध्रुवता तु भव्याभव्यापेक्षयेति । शेषाणि तु संक्रमस्था-10 सक्रमकरण | नानि कादाचित्कत्वात्सायध्रुवाणि ॥१०॥ प्रकृतिसं क्रमः मोहनीयसंक्रमस्थानानां साद्यादिभङ्गकयन्त्रम् । प्रकृतिस्थानसंक्रमः अनादिः सादिः कादाचित्कत्वात् अध्रुवः कादाचित्कत्वात् । GOODS0152 अनादिमिथ्यादृष्टः अभड्यानाम सम्यक्त्वमिश्रयोरुद्वलनात् कादाचित्कत्वात् भव्यानाम् कादाचित्कत्वात् २२, २१, २०, १९, १८, १४, १३, १२, ११, १०,९, ० ॥१८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy