SearchBrowseAboutContactDonate
Page Preview
Page 1119
Loading...
Download File
Download File
Page Text
________________ | उपशमना. करणम् श्रेणेः प्रतिपातक्रमः परतः पुनरपि पागुक्तक्रमेण विशेषविशेषहीनो दलिकनिक्षेपः ॥ ५८ ॥ कर्मप्रकृतिः (उ०)-उपशान्तमोहगुणस्थानात्प्रतिपतन् संज्वलनलोभादीनि कर्माणि क्रमेणानुभवति । तथाहि-आदितः संज्वलनलोभ, ततो | ॥७॥ | मायोदयव्यवच्छेदस्थानादारतो मायां, ततो यत्र मानोदयव्यवच्छेदस्ततोर्वाग्मानं, ततो यत्र क्रोधोदयव्यवच्छेदस्ततः प्रभृति क्रोध| मिति । अनेन क्रमेणोदयसमयप्राप्तानां तेषामनुभवनार्थ द्वितीयस्थितेः सकाशाद्दलिकमाकृष्याकृष्य प्रथमस्थितिं करोति, उदयादिषु चोदयसमयप्रभृतिषु च स्थितिषु श्रेण्या विशेषोनं विशेषोनं प्रक्षिपति। तथाहि-उदयसमये प्रभृतं प्रक्षिपति, ततो द्वितीयादिसमयेषु यथोत्तरं विशेषहीनं यावदुदयावलिकायाश्चरमसमयः । तत उदयावलिकाया उपर्यसंख्येयगुगम् । तथाहि-उदयावलिकाया उपरि प्रथम| समये तदव्यवहितप्राक्तनसमयभाविदलिकनिक्षेपापेक्षयाऽसंख्येयगुणं, ततोऽपि द्वितीयादिसमयेषु यथोत्तरमसंख्येयगुणं वाच्यं यावगुणश्रेणिशिरः। ततः परतो भूयोऽप्युदयावलिकोक्तक्रमेण विशेषविशेषहीनो दलिकनिक्षेपः ।।५८।। बेइज्जंतीणेवं इयरासिं आलिगाइ बाहिरओ। ण हि संकमाणुपुव्वी छावलिगोदीरणाणुप्पिं ॥५९॥ (चू०)—'वेइज्जतीणेवं इयरासिं आलिगाइ बाहिरओ'त्ति-एवं वेईज्जतिण णिक्खेवो, 'इयरासिं'ति-अवेईज्जंतीणं आवलिगाते बाहिरओ निक्खेवति गुणसेढीकमेणं, सेढीओ उपरि विसेसहीणा द्विती। 'ण हि संकमा. जणुपुर्दिव' ति-परिवडमाणस्स आणुपुब्विसंकमो नत्थि । 'छावलिगोदीरणा उप्पि'ति-'बद्धं छण्हं आवलिगाणं परओ उदीरिज्जति' त्ति तंपि नथि, बंधावलियाए गयाते उदिरिजति ।।५९।। I (मलय०)-'वेइज्जंतीणेवं'ति-एप पूर्वोक्तो दलिकनिक्षेपस्तत्कालवेद्यमानप्रकृतीनामवसेयः । इतरासां स्ववेद्यमानानामावलिकाया NAGSASsabor ॥७०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy