________________
एत्थावसस भणाम || उक्कड्डित्ता बीइय ठिईहि उदयाइसु खिवइ दव्वं । सेढीइ विसेसूणं आवलिउप्पिं असंखगुणं ॥५८॥
(चू०)–'उक्कद्वित्ता बितीयद्वितीहि उदयादिसु खिवति दवं'ति-परिवडमाणो लोभाइणा क्कमेण वेयमाणो | तेसिं बितियहितितो दलियं घेत्तृण पढमहिती करेति, 'उदयादिसु'त्ति-उदयादिसु द्वितिसु निक्खवइ । 'सेढीए विसेसूर्ण ति-पढमसमए बहुगं बितियसमते विसेसहीणं जाव आवलिगा, आवलिगाते परतो गुणसेढीक्कमेण | णिक्खिवइ । तस्स ठवणा। 'आवलिगुम्पि असंखगुण'त्ति-आवलिगा उवरिं असंखेजगुणाए सेढीए जाव गुण| सेढीसीसगमिति, परओ विसेसहीणा चेव ठिति ॥५८॥ I (मलय०)-'उकड्डित्त'त्ति-उपशान्तमोहगुणस्थानकात् प्रतिपतन् क्रमेण संज्वलनलोभादीनि कर्माण्यनुभवति । तद्यथा-प्रथमतः | | संज्वलनलोभम् , ततो यत्र मायोदयव्यवच्छेदस्तत आरभ्य माया । ततो यत्र मानोदयव्यवच्छेदस्ततोर्वाक मानम् । ततो यत्र को | धोदयव्यवच्छेदस्तत आरभ्य क्रोधम् । इत्थं च क्रमेणोदयसमयप्राप्तानामनुभवनाथं तेषां द्वितीयस्थितेः सकाशादलिकमपकृष्य समा
कृष्य प्रथमस्थितिं करोति । उदयादिषु चोदयसमयप्रभृतिषु च स्थितिषु श्रेण्या विशेषोनं विशेषोनं प्रक्षिपति। तद्यथा-उदयसमये | प्रभृतम् । ततो द्वितीयसमये विशेषहीनम् , ततोऽपि तृतीयसमये विशेषहीनम् , एवं तावद्वाच्यं यावदुदयावलिकायाश्चरमसमयः । तत उदयावलिकाया उपरि असंख्येयगुणम् । तद्यथा-उदयावलिकाया उपरि प्रथमसमये प्राक्तनानन्तरसमयदलिकनिक्षेपापेक्षयाऽसंख्येयगुणम् , ततोऽपि द्वितीयसमयेऽसंख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणम् , एवं तावद्वक्तव्यं यावद्गुणश्रेणीशिरः। ततः
HDCORDIDIEONGS
SIONSIGG
C