________________
कर्मप्रकृतिः ॥३५॥
२१
२१
२८
२४
अन० दर्शनत्रिकवर्जाः ६ मध्यममायालोभसंज्वलन
मानमायारूपाः
संज्वलनमानवर्जपूर्वोक्ताः
सर्वप्रकृतिसमुदायः
अनन्ताव्यतिरिक्ताः ५
२८ सर्वप्रकृतिसमुदायः ४ मध्यमलोभद्विकमिथ्यात्व
मिश्ररूपाः
૨૪
35
अनन्तानुबन्धिन्यतिरिक्ताः
५.
पुंवेदसंज्वलनचतु
ष्करूपाः
४
मध्यमलोभद्विकसंज्वलनमायामिथ्यात्वमिश्ररूपाः
39
"
पुंवेदसंज्वलनक्रोधमान
मायारूपाः
समयोनावलिकाद्विकं यावत्
अन्तर्मुहूर्त यावत्
समयोनावलिकाद्विकं यावत्
"
अन्तर्मुहूर्त यावत्
33
समयोनावलिकाद्विकं यावत्
उपशमश्रेणी क्षायिक सम्य ग्fष्टः
"
उपशमश्रेणावुपशमसम्यग्दृष्टिः
"
22
37
क्षपकश्रेण्यामनिवृत्तिबादरः
संक्रमकरणे
प्रकृतिसं
क्रमः ।
॥३५॥