SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३५॥ २१ २१ २८ २४ अन० दर्शनत्रिकवर्जाः ६ मध्यममायालोभसंज्वलन मानमायारूपाः संज्वलनमानवर्जपूर्वोक्ताः सर्वप्रकृतिसमुदायः अनन्ताव्यतिरिक्ताः ५ २८ सर्वप्रकृतिसमुदायः ४ मध्यमलोभद्विकमिथ्यात्व मिश्ररूपाः ૨૪ 35 अनन्तानुबन्धिन्यतिरिक्ताः ५. पुंवेदसंज्वलनचतु ष्करूपाः ४ मध्यमलोभद्विकसंज्वलनमायामिथ्यात्वमिश्ररूपाः 39 " पुंवेदसंज्वलनक्रोधमान मायारूपाः समयोनावलिकाद्विकं यावत् अन्तर्मुहूर्त यावत् समयोनावलिकाद्विकं यावत् " अन्तर्मुहूर्त यावत् 33 समयोनावलिकाद्विकं यावत् उपशमश्रेणी क्षायिक सम्य ग्fष्टः " उपशमश्रेणावुपशमसम्यग्दृष्टिः " 22 37 क्षपकश्रेण्यामनिवृत्तिबादरः संक्रमकरणे प्रकृतिसं क्रमः । ॥३५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy