SearchBrowseAboutContactDonate
Page Preview
Page 1220
Loading...
Download File
Download File
Page Text
________________ ऽन्यादृशे च प्राप्यत इति ॥४॥ बिइयतइएसु मिस्सं नियमा ठाणनवगम्मि भयणिज्ज । संजोयणा उ नियमा दुसुपंचसु होइ भइयव्वं ॥५॥ ___ (चू०)–'बितियततिएसु मीसं णियम'त्ति-सासायणमीसेसु सम्मामिच्छतेण विणा ण होतित्ति काउं। वाणणवगंमि भयणिज्ज'ति-मिच्छादिट्ठी असंजयसमदीही जाव उवसंतकसायो एएसु नवसु होजा वा ण वा । कहं ? भन्नति-मिच्छदिहिस्स अट्ठावीसी सत्तावीसा संतमंसिगस्स अत्थि छब्बीससंतकम्मंसिगस्स णत्थि । सेसेसु खातियसंमहिडिं पडुच्च णत्थि, ईयरहा अत्थि। 'संजोयणा उणियमा दुसुत्ति-अणंताणुबंधिणो मिच्छा. | बिहिसासायणेसु अत्थि णियमा जेण एए अणंताणुबंधिणो णियमा बंधंति । 'पंचसु होइ भइयव्वं'तिसंमामिच्छदिहि जाव अप्पमत्तसंजतो एएसु पंचट्ठाणेसु अणंताणुबंधिसत्तं भइयव्वं । कहं ? भन्नति-उच्चलियं पडुच्च य णत्थि, अन्नहा.अत्थि ॥५॥ (मलय०)-'बिइय' त्ति-द्वितीये तृतीये च गुणस्थानके मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति । यतः सासादनो नियमादष्टाविंशतिसत्कमैंव भवति, सम्यग्मिथ्यादृष्टिश्च सम्यग्मिध्यात्वं विना न भवति, ततः सासादने सम्यग्मिथ्यादृष्टौ च सम्यमिथ्यात्वमवश्यमस्ति । 'स्थाननवके' गुणस्थानकनवके मिथ्यादृष्टयादौ उपशान्तगुणस्थानकान्ते 'भजनीयं-विकल्पनीयं कदाचिद्भवति कदाचिन भवति । भावना च प्रागुक्तप्रकारेण स्वयमेव कर्तव्या, सुगमत्वात् । तथा 'संयोजना' अनन्तानुबन्धिनो द्वयोमिथ्यादृष्टिसासादनयोनि| यमाद्भवन्ति । यत एताववश्यमनन्तानुबन्धिनो बध्नीतः। पञ्चसु पुनर्गुणस्थानकेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भज
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy