________________
परित्यज्य ऊर्ध्व दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभृततरं द्रव्यं कर्मदलिक निषिञ्चति । 'एत्तो विसेसहीणं'। कर्मप्रकृतिः त्ति-इतः प्रथमस्थितेरूवं द्वितीयादिषु स्थितिषु समयसमयप्रमाणासु विशेषहीनं विशेषहीनं कर्मदलिकं निषिश्चति । तथाहि-प्रथमस्थितेः
स्थितिसकाशात् द्वितीयस्थितौ विशेषहीनम् , ततोऽपि तृतीयस्थितौ विशेषहीनम् , ततोऽपि चतुर्थस्थितौ विशेषहीनम् । एवं विशेषहीनंY
| बन्धप्ररू॥१७८॥ विशेषहीनं तावद्वाच्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः ॥ ८३ ॥
पणा. ___ (उ०)-तदेवं कृता स्थितिस्थानप्ररूपणा । अथ निषेकप्ररूपणावसरः। तत्र द्वे अनुयोगद्वारे-अनन्तरोपनिधा, परम्परोपनिधा च । | तत्रानन्तरोपनिधामाश्रित्याह-सर्वस्मिन्नपि कर्मणि बध्यमाने स्वस्वमबाधाकालं मुक्त्वा तवं दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समयलक्षणायां बहुतरं द्रव्यं कर्मदलिकं निषिञ्चति । इतः प्रथमस्थितेरूवं द्वितीयादिस्थितिषु समयसमयप्रमाणासु विशेषहीनं | विशेषहीनं कर्मदलिकं निषिञ्चति । एवं च तावद्वाच्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः । एष चाबाधां मुक्त्वा दलिकनिषेकविधिरायुर्वकर्मणां ज्ञेयः । आयुषस्तु प्रथमसमयादारभ्य दलिकरचना प्रवर्त्तते । प्रथमसमय एवायुषः प्रभृतदलिकनिषेकः, द्वितीयादिसमयेषु तु यथोत्तरं विशेषहीनो यावच्चरमसमय इति पञ्चसंग्रहोक्तमिति द्रष्टव्यम् ॥८३॥ | पल्लासंखियभागं गंतुं दुगुणूणमेवमुक्कोसा । नाणंतराणि पल्लस्स मूलभागो असंखतमो ॥ ८४॥ | (चू०)–'पल्लासंखियभाग गंतुं दुगुणूणमेव उक्कस्स'त्ति-परंपरोवणिहियाए अबाहं मोतृण जं पढमसमए 5 पदेसग्गं णिसत्तं ततो पढम समयाओ पलिओवमस्स असंखेजत्तिभागमेत्तीओ ठिती गंतृण जा ठिती तीए
17||१७८॥ ४पदेसरगं दुगुणहीणं भवति । ततो पुणो तत्तियं चेच गंतृणं दुगुणहीणं भवति । एवं जाव उक्कस्सियाए ठितीए