SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ १५ ताव णेयत्वं । 'णाणतराणि पल्लस्स मृलभागो असंवतमोत्ति जाणि अंतरंतरे उवहिताणि ताणि दुगुणहाणि ठाणाणि पलिओवमवग्गमूलस्स असंखेज्जतिभागमेत्ताणि । णाणापदेसगुणहाणिठाणंतराणि थोवाणि, पगंतरे ठितिठाणाणि असंखेजगुणाणि । एवं णिसेगपरूवणाग सुत्तत्थो भणितो ।। इयाणिं विभागेण भण्णह-तत्थ णिसेगपरूवणाए इमाणि दुवे अणुओगहाराणि । तंजहा अणंतरोवणिहिता, ॐ परंपरोवणिहिता य । तत्थ अणंतरोवणिहिताए पंचेंदियाणं सण्णीणं मिच्छदिट्ठीणं पजत्तगाणं णाणावरणीयदंस णावरणीयवेयणीयअंतराइयाणं तिन्नि वाससहस्साणि अबाहं मोतृण जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, | बितियसमए विसेसहीणं, ततियसमए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण तीसं साग रोवमकोडाकोडीउत्ति । पंचेंदियाणं सपणीणं मिच्छदिट्ठीणं पज्जत्तगाणं मोहणिजस्स सत्तवाससहस्साणि अबाहं | मोत्तृणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, वितियसमए विसेसहीणं, ततियसम् ए विसेसहीणं, एवं विसेसहीण विसेसहीणं जाव उक्कोसेण सत्तरि सागरोपमकोडाकोडीउत्ति । पंचेंदियाणं सपणीणं मिच्छदिट्रीणं पज्जत्तगाणं आउगस्स पुवकोडितिभागं अबाहं मोत्तृणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, बितिए विसेसहीणं, ततिए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेणं तेत्तीससागरोवमाणीत्ति। पंचिं| दियाणं सपणीणं मिच्छादिट्टीणं पजत्तगाणं णामगोयाणं बेवाससहस्साणि अबाहं मोत्तण जं पढमसमए पदेसरगं पाणिसित्तं तं बहुगं, बितियसमये विसेसहीणं, ततिए विसेसहीणं, एवं जाव उक्कोसेणं वीससागरोवमकोडाकोडी. PROACHCRICKS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy