________________
१५ ताव णेयत्वं । 'णाणतराणि पल्लस्स मृलभागो असंवतमोत्ति जाणि अंतरंतरे उवहिताणि ताणि दुगुणहाणि
ठाणाणि पलिओवमवग्गमूलस्स असंखेज्जतिभागमेत्ताणि । णाणापदेसगुणहाणिठाणंतराणि थोवाणि, पगंतरे ठितिठाणाणि असंखेजगुणाणि । एवं णिसेगपरूवणाग सुत्तत्थो भणितो ।।
इयाणिं विभागेण भण्णह-तत्थ णिसेगपरूवणाए इमाणि दुवे अणुओगहाराणि । तंजहा अणंतरोवणिहिता, ॐ परंपरोवणिहिता य । तत्थ अणंतरोवणिहिताए पंचेंदियाणं सण्णीणं मिच्छदिट्ठीणं पजत्तगाणं णाणावरणीयदंस
णावरणीयवेयणीयअंतराइयाणं तिन्नि वाससहस्साणि अबाहं मोतृण जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, | बितियसमए विसेसहीणं, ततियसमए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण तीसं साग
रोवमकोडाकोडीउत्ति । पंचेंदियाणं सपणीणं मिच्छदिट्ठीणं पज्जत्तगाणं मोहणिजस्स सत्तवाससहस्साणि अबाहं | मोत्तृणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, वितियसमए विसेसहीणं, ततियसम् ए विसेसहीणं, एवं विसेसहीण विसेसहीणं जाव उक्कोसेण सत्तरि सागरोपमकोडाकोडीउत्ति । पंचेंदियाणं सपणीणं मिच्छदिट्रीणं पज्जत्तगाणं आउगस्स पुवकोडितिभागं अबाहं मोत्तृणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, बितिए विसेसहीणं, ततिए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेणं तेत्तीससागरोवमाणीत्ति। पंचिं| दियाणं सपणीणं मिच्छादिट्टीणं पजत्तगाणं णामगोयाणं बेवाससहस्साणि अबाहं मोत्तण जं पढमसमए पदेसरगं पाणिसित्तं तं बहुगं, बितियसमये विसेसहीणं, ततिए विसेसहीणं, एवं जाव उक्कोसेणं वीससागरोवमकोडाकोडी.
PROACHCRICKS