________________
कर्मप्रकृतिः ॥१७९॥
DANAS
| उत्ति। पंचिंदियाणं सपणीणं अपज्जत्तगाणं आउअवजाणं सत्तण्हं कम्माणं अंतोमुहुत्तं अबाहं मोत्तूणं जं पढमसमए । | पदेसग्गं निसित्तं तं बहुयं, बितियसमये विसेसहीणं, ततिए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव */ स्थितिउक्कोसेणं अंतोकोडाकोडिउत्ति । पंचिदियाणं असण्णीणं चतुरिंदियतिइन्दियबिइन्दियवादरएगिन्दियअपज्जत्त-10
बन्धप्ररूगाणं सुहमएगिदियपजत्तअपजत्तगाणं च आउस्स अतोमुहुत्तं अबाहं मोत्तूणं जं पढमसमये पदेसग्गं णिसित्तं
पणा. | तं बहुगं, वितियसमये विसेसहीणं, ततिय समये विसेसहीणं, एवं विसेसहीणं विसेसहीण जाव उक्कोसेणं पुव्व
कोडित्ति । पंचिंदियाणं असणीणं पजत्तगाणं आउअवज्जाणं सत्तण्हं कम्माणं अंतोमुहुत्तं अबाहं मोत्तूणं जं ४ पढमसमये पदेसग्गं णिसित्तं तं बहुत्तं, बितियसमये विसेसहीणं, ततिय समये विसेसहीणं, एवं विसेसहीणं वि| सेसहीणं जाव सागरोपमसहस्स तिणि सत्त भागा, सत्त सत्त भागा, बिसत्तभागा पडिपुण्णत्ति। पंचिंदियाणं ||
असणीणं पज्जत्तगाण आउअरस पुच्चकोडितिभागं मोत्तणं अबाहं जं पढमसमए पदेसगं णिसित्तं तं बहतं, बितियसमये विसेसहीणं, ततियसमए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण पलिओवमस्स असंखिज्जतिभागो । पंचिंदियाणं असपणीणं चउरिदियाणं तेइन्दियाणं बेइन्दियाणं अपज्जत्तगाणं आउअवज्जाणं सत्तण्हं कम्माणं अंतोमुहत्तं अबाहं मोत्तूणं जं पढमसमए पदेसगं णिसित्तं तं बहुगं,बितियममए विसेसहीणं, ततियसमए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण सागरोवमसहस्स,सागरोवमसतस्स, सागरोवमपण्णास्साए, सागरोपमपणुविसाए, तिपिण सत्तभागा, सत्त सत्तभागा, बिसत्तभागा, पलिओवमस्स
SUAS SUGER
॥१७९॥