________________
असंखेजतिभागेण उणयत्ति। चउरिदियाणं तेइंदियाण बेइंदियाणं यादरणगिदियाणं पज्जत्तगाणं आउगवाजाण सत्तण्हं कम्माणं अबाह मोत्तणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुतं, वितिए विसेसहीणं, ततिए विसेस-| हीणं, एवं विसेसहीणं विसेसहीणं जावुक्कोसेण सागरोवमसतस्स, सागरोवमपण्णासाए, सागरोवमपणुवीसाण, |सागरोवमस्स य तिणि सत्तभागा सत्त सत्तभागा.बि सत्तभागा, पडिपुण्णत्ति। चउरिंदिया तेइंदियबेडन्दियबायरएगिदियपज्जत्तगाणं, आउगस्स बे मासा, सोलस राइंदियाणि साइरेगाणि, चत्तारि वासाणि, सत्तवासहस्साणि सातिरेगाणि अबाहं मोत्तूणं जं पढमसमए णिसित्तं तं बहुगं, बितिय समयेविसेसहीणं, ततिय समये विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसण पुवकोडित्ति। बादरएगिदियाणं अपज्जत्तगाणं सहम| एगिदिअपज्जत्तअपज्जत्तगाणं आउगवज्जाणं सत्तण्हं कम्माणं अंतोमुहुत्तं अबाहं मोनणं जं पढमसमए णिसित्तं तं बहत्तं, बितिए विसेसहीणं, ततिए विसेसहीणं एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण सागरोवमस्स तिपिण सत्तभागा सत्तसत्तभागा वे सत्तभागा पलितोवमस्स असंखेज्जतिभागेण अणियत्ति । परंपरोवणिहिताए पंचिंदियाणं सण्णीणं असण्णीणं पज्जत्तगाणं अट्टण्हं कम्माणं, पंचिंदियाण सण्णीणं असण्णीणं अपज्जत्तगाणं चउरिंदियतेइंदियबेइंदियवायरेगिंदियाणं सुहुमएगिदियाणं पज्जत्तगापज्जत्तगाणं आउगवजाणं सत्तण्हं कम्माणं (अबाहं मोत्तूण) पढमसमए (जाइं) पदेसग्गाओ (इं) ततो पलिओवमस्स असंखेज्जइभागं गंतृण दुगुणहीणं पदेसग्गं । ततो पुणो तत्तियं चेव गंतूण दुगुणहीणं पदेसग्गं । ततो पुणो तत्तियं चेव गंतण