SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥३२॥ Ta Ka दिप्रकृतयो न क्षीयन्ते तावत्सत्यः । तनुरागान्त इति लोभश्चेत्यत्रेतिर्यावदर्थः - यावत्तनुरागस्य सूक्ष्मसम्परायगुणस्थानकस्यान्तस्तावल्लोभश्च संज्वलनलोभश्च सन् ज्ञातव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य तु हास्यादिप्रकृतयः सर्वा अप्युपशान्तमोहगुणस्थानं याव त्सत्यो वेदितव्याः ||७|| मणुयगइजाइतसबायरं च पज्जत्तसुभगआएज्जं । जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं ॥८॥ भवचरिमस्समयम्मि उ तम्मग्गिलसमयम्मि सेसा उ । आहारगतित्थयरा भज्जा दुसु नत्थि तित्थयरं ॥९॥ (चू० ) - ' मणुयगइजातितसवायरं च पज्जत्तसुभगमादेज्जं जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं'एए बारसं कमा 'भवचरिमस्समयम्मित्ति-जाव अजोगिचरिमसमतो ताव एए अस्थि, 'तम्मग्गिलसमयम्मि सेसा उत्ति-णव णाम तेरस णामरहिया णामकंमजा एक्कासीति नियागोय अन्नयरवेयणिज्जसहिया जाया तेसीती ते सेसा बुचंति, 'तम्मग्गिल्लसमयम्मि' ति- अजोगिचरिमसमयस्स जो दुरिमो समंतो ताव अत्थि, चरिमसमते खिज्जति । 'आहारगतित्थगरा भज्जत्ति सव्वैसु गुणट्ठाणेसु आहारगतित्थंगरातिं भयणिज्जति । 'दुसु णत्थि तित्थगरं 'ति - सासायणसम्मामिच्छादिट्ठीणं तित्थगरसंतं नत्थि ॥८- ९॥ (मलय०)—'मणुयगइ’इत्यादि - मनुष्यगतिपञ्चेन्द्रियजातित्र सवादरपर्याप्त सुभगादेय यशःकीर्तितीर्थकरान्यतरवेदनीयोच्चैर्गोत्रमनुष्यायूरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावत् विद्यन्ते, परतोऽसत्य इत्यर्थः । शेषाः पुनरुक्तव्यतिरिक्ताः Ga सत्ता स्वामित्वं ॥३२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy