SearchBrowseAboutContactDonate
Page Preview
Page 1359
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥९९॥ GOOOD मनुष्येषु म० म०१४ या० (आयुर्वधादयंग ) युषी सती २, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नरकापुरबन्धक त्वात् । तियगायुपो बन्धो मनुष्यायष उदयस्तिर्यमनप्यायपीदशेनावरण१ मे (आयुर्वधकाले) सती ३, एष विकल्पो मिथ्यारष्टेः सासादनस्य वा, मनुष्यायुषो| स्य संवेध भंगा: बन्धो मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ४, एष भङ्गो १-२ ( , ) मिथ्यादृष्टेः सासादनस्य वा, देवायुषो बन्धो मनुष्यायुष उदयो देवमनुष्यायुषी सती, एष भङ्गोऽप्रमत्तगुणस्थानं यावत् ५। ७ या० ( , ) बन्धोपरमे तु मनुष्यायुष उदयो नरकमनुष्यायुषी सती ६, न० म० ,, (बंधोपरमे) मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती ७, मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ८, एते त्रयोऽपि भङ्गा अप्रमत्तगुणस्थानं यावत् , नरकतिर्यङ्मनुष्यायुर्वन्धानन्तरं कस्यचित्संयमप्रतिप त्तरपि भावात् । मनुष्यायुप उदयो देवमनुष्यायुवी सती ९, एष म० ११ या० (,) भङ्ग उपशान्तमोहगुणस्थानं यावत् , देवायुषि बद्धेऽप्युपशमश्रेण्यारोहसंभवात् । ॥९ ॥ अथ दर्शनावरणस्य बन्धोदयसत्तास्थानान्युच्यन्ते-अस्य त्रीणि बन्धस्थानानि, नव पद् चतस्रश्चेति । तत्र सर्वप्रकृतिसमुदायो नव, DOAGRE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy