SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ 5S5DSekSAIRSekी दीरणास्वामी ज्ञातव्यः ॥७६॥ पत्तेगमुरालसमं इयर हुंडेण तस्स परघाओ । अप्पाउस्स य आयावुज्जोयाणमवि तज्जोगो ॥७७॥ (चू०)-'पत्तेयमुरालसमंति-पत्तेयसरीरस्स जहा उरालियस्स । तं च सुहुमो जहणियाए पज्जत्तगणिवत्तीए उववण्णो पढमसमए आहारतो जहण्णाणुभागुदीरगो। 'इयरं हंडेण'त्ति-इयरं साहारणसरीरं तं हंडसंठाणेण समं भणियं । 'तस्स पराघाओ अप्पाउस्स यत्ति-तस्स सुहमस्स जहणियाए पजत्तगणिवत्तीए उव-| वण्णस्स पढमसमयपजत्तस्स संकिलिट्ठस्स पराघायणामाए जहणियाणुभागुदीरणा । 'आतावुज्जोवाणमवि तज्जोगों'त्ति-आतावुज्जोवाणं बायरो अप्पप्पणो पाउग्गाए जहणियाए पजत्तगणिवत्तीए उववण्णो सरीरपजत्तीए पजत्तो पढमसमए वद्यमाणो संकिलिट्ठो जहण्णाणुभागुदीरगो॥७॥ ___ (मलय०)-'पत्तेग'त्ति। प्रत्येकनाम औदारिकेण समं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियः प्रथमसमये वर्तमानो, जघन्यानुभागोदीरको वेदितव्य इत्यर्थः। तथा हुण्डेन समानमितरत् साधारणनाम वक्तव्यम् , यथा मूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नो जघन्यानुभागोदीरणा प्रागभिहिता तथा साधारगनाम्नोऽपि वक्तव्येत्यर्थः । तथा तस्य सूक्ष्मैकेन्द्रियस्य शीघ्रपर्याप्त | स्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा । तथा आतपोद्योतनाम्नोस्तद्योग्यः पृथ्वी कायिकः शरीरपर्याप्या पर्याप्तः प्रथमसमये वर्तमानःसंक्लिष्टो जघन्यानुभागोदीरकः ॥७७॥ (उ०)-प्रत्येकनामौदारिकसमं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियः प्रथमसमये वर्तमानो जघन्यानुभागोदीको
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy