SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः SONIDIOG उपशमनाकरणम् देशोप OCERODKARAND शमना अणुभागसंकमसमा अणुभागुवसामणा णियट्टिम्मि । संकमपएसतुल्ला पएसउवसामणा चेत्थ ॥७॥ (चू०)-'अणुभागसंकमसमा अणुभागुवसामण'त्ति-उक्कोसअणुभागसंकमेण तुल्ला उक्कोसअणुभागुवसामणा । णवरि 'नियहिम्मि'त्ति-अपुव्वकरणंमि वढमाणो भाणियव्यो । असुभकम्माणं मिच्छादिट्टी चेव उक्कोसअणुभागउवसामगो। सुभाणं पातेण संमदिट्ठी करेति । जासिं अपुव्वकरणस्स उवरि उक्कोसो अणुभागसंकमो भणितो सादावेदजसकित्तिउच्चागोयाणं तेसिपि अपुवकरणंमि चेच भाणियव्वो, उवरिं न संभवतित्ति काउं । जहन्नाणुभागसंकमतुल्ला जहन्नाणुभागउवसामणा, णवरि अभवसिद्धियजहन्नगंमि कायव्वं। पंचण्ह नाणावरणाणं चउण्हं दरिसणावरणाणं चउण्हं संजलणाणं नवण्हं नोकसायाणं पंचण्डं अंतराइयाणमिति एतेसिं सत्तावीसाए कम्माणं अप्पप्पणो अंते जहन्नाणुभागसंकमो भणितो, त्थं जहन्नाणुभागउवसामणं पडुच्च एगिदियंमि चेव भवति। सेसाणं कम्माणं जहन्नाणुभागसंकमो एगिदियंमि तंमि चेव उवसामणा वि । 'संकमपएसतुल्ला पएसुवसामणा चेत्थं ति-उक्कोसपदेसउवसामणा णवरि अपुवकरणस्स हेढउ चेव कायव्वं, जेसिं अपुव्वकरणस्स उरि लम्भति तेसिं अपुवकरणस्स अंते भाणियव्वं । एवं जहण्णपदेसुवसामणा वि | भाणियब्वा । देसोवसामणा भणिता। उवसामणा सम्मत्ता ।। ७१॥ (मलय.)-'अणुभाग' त्ति-अनुभागसंक्रमसमा अनुभागदेशोपशमना वक्तव्या । नवरं 'निवृत्तौ'-अपूर्वकरणचरमसमयं यावत् । इयमत्र भावना-य एवोत्कृष्टानुभागसंक्रमस्वामी प्राक प्रतिपादितः स एवोत्कृष्टानुभागदेशोपशमनाया अपि स्वामी । तत्राशुभप्रकृतीनां S PICEKSEE || ४||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy