SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ // पूर्वब कर्मप्रकृतिः निर्व्याघातोद्वर्तनाविधेश्चित्रम् ॥ अतीत्थापना उत्कृष्टा [अनुद्वर्तनीया उद्वर्त्यमानाः स्थितयः एवंविधिना उद्वर्त्यन्ते. जघन्या अतीत्थापना दलता अबाधान्तार्गताः *अनुद्वर्तनीयाः [अनुद्वर्तनीया 000000000000000000000000000000000०००००01000 उदयावलिका ।।।।।।। a ।।।।।।।।।। आवलिका आव० बन्धावलिका | अबाधागतातीतु गता स्थापनावलिका असं० भागः ज. नि. उद्वर्तनाऽपवर्तना करणे। ॥१४५॥ एतस्था.माश्रि. १ संक्रमकरणे द्वितीय+ विभागे चतुर्नवत्यधिक शततमपृष्टतो विशेषार्थिनावलोकनीयः। रतत्स्थानमाथ्रित्योत्कृष्टनिक्षेपः । बद्धय-1000000000000000000000000000000000००००००००००। अबाधा - आवलिकातीत्थापना अबा विवर्धमाननिक्षेपः ज० निका घोपरितनसमयमात्रमाश्रित्य उत्कृष्टनिक्षेपविषयः, सर्वत्र आलिकातीत्थापना||K अनिक्षेपस्थितयः * अनुसननीयाऽपि अबाधासरका अबाधायामेव उद्वय॑न्ते नाबाधोपरितनासु इति उवर्तनव्यपदेशानोऽबाधा । ॥१४५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy