________________
*SAGR
| सासणमीसे नव अविरए छाई परम्मि पंचाई । अट्ठ विरए य चउराइ सत्त छच्चोवरिल्लंमि ॥ २३ ॥
(चू०)-'सासायणमीसे णवत्ति-सासायणसम्मामिच्छदिट्ठीणं सत्त अट्ठ णवत्ति तिण्णि उदीरणा ठाणा। तत्थ सासायणस्स अणंताणुबन्धिअपच्चक्खाणावरणा पच्चक्खाणावरणसंजलणा य, तिण्हं वेयाणं एगयरं, दोण्हं जुयलाणं एगयरमिति एतेसिं सत्तण्हं धुवोदीरणा । एयंमि सत्तए एगा चउव्वीसा। एयाए चेव सत्तोदीरणाए भए वा च्ढे दुगंछाए वा च्छूढाए अट्टाहोंति । तस्स भयदुर्गच्छाहिं दो चउ वीसाओ अट्ठगाणं । ताए चेव सत्तोदीरणाए भयदुर्गच्छाहिं छूढाहिं णवोदीरणा होति । एयासिं णवोदीरणाइं एगा चउब्बीसा। | इदाणिं सम्मामिच्छद्दिहिस्स-सम्मामिच्छत्तं अणंताणुवज तिण्णि कसाया, तिण्हं वेताणं एगयरं, दोण्हं जुयलाणं एगयरमिति एतेसिं सत्तण्हं सम्मामिच्छदिहस्स धुवोदीरणा । एयंमि सत्तगे एगा चउवीसा। एयंमि चेव सत्तए भए दुर्गच्छाए वा च्छूढाए अट्ट होति । तस्स भयदुगुच्छाहिं दो चउब्बीसा अट्ठगाणं । ताते चेव सत्तोदीरणाए भयदुर्गच्छाहिं च्छूढाहिं णवोदीरणा होति । एयासिं णवोदीरणाणं एगा चउवीसा। ___इयाणिं अविरयसम्मबिहिस्स भण्णति-'अविरए'त्ति । 'छातित्ति-छादीणं णवं ति असंजयसम्मदिहिस्स छ सत्तग अट्ठ णवत्ति चत्तारि उदीरणा ठाणा । तत्थ उवसमसम्मदिहिस्स वा खातियसम्मद्दिहिस्स वा अणंताणुबन्धिवजा तिणि कसाया, तिण्हं वेयाणं एगयरं, दोण्हं जुगलाणं एगयरमिति एते छ । एतेसिं छण्हं अविरयसम्मदिहिस्स धुवोदीरणा । एत्थ एगा चउवीसा। एयंमि चेव छक्कगे भये वा छूढे दुगंछाए वा छूढाए संम
ODOK