SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ उदयः एकादशगुणश्रेणयः ॥९॥ अयोगि गुलश्रे (अन्तर्मु०) सयोगि गुरुश्रे० (अन्तर्मु०) क्षीणमोह गु० श्रे० (अन्तर्मु०) मोहक्षपक गुलश्रे०(अन्तर्मुः क्रमेण संख्येयगुणकालप्रमाणा अयोगिगुणस्थानादारभ्य सम्यक्त्यान्ताः उपशान्तमोहगुलश्रे०(अन्तर्मु ॥ ११ गुणश्रेणीनां चित्र कालापेक्षया॥ मोहोपशमक गुरुश्रे० (अन्तर्मु०) क्रमेण संख्येयगुणहीनकालप्रमाणाः सर्वाः गुणश्रेणय इति हीना हीनतरा स्थापना सम्यक्त्वतोऽयोग्यताः साधाmjीनां निय।। शायिकसम्य प्रत्ययिका गुरुग्र० (अन्तर्मु०) अनंता०विसंगुष्श्रे०(अन्तर्मु०). सर्वविरति गु० श्रे० (अन्तर्मु०) देशवि० गु० श्रे० (अन्तर्मु) सम्यक्त्वप्रत्ययिका गुणश्रेणिः (अन्तर्मु०) ( प्ररुपणा उर्ध्वमुखी कार्या ) कर्मप्रकृतिः ॥९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy