________________
नियमाच्च दृष्टौ द्विविधायां कृतायां सम्यक्त्वसम्यग्मिथ्यात्वयोरेव सतोरित्यर्थः ॥१५॥
तेरसगणवगसत्तगसत्तरसगपणगएक्कवीसासु । एक्कावीसा संकमइ सुद्धसासाणमीसेसु ॥ १६ ॥ | (मलय०)—'तेरस' त्ति । त्रयोदशकनवकसप्तकसप्तदशकपञ्चकैकविंशतिरूपेषु षट्सु पतद्ग्रहेष्वेकविंशतिः संक्रामति । केषु जीवेष्वि| त्याह-'शुद्धसासादनमिश्रेषु' शुद्धेषु-विशुद्धदृष्टिषु अविरतसम्यग्दृष्टयादिषु, सासादनमिश्रेषु । तत्र त्रयोदशके देशविरतस्य, नवके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्या वर्तमानस्य, सप्तदशकेऽविरतसम्यग्दृष्टर्मिश्रदृष्टेश्च, पञ्चके क्षायिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य क्षपकश्रेण्यां वा, एकविंशतौ सासादनस्य । इह यैराचार्यश्चतुर्विंशतिसत्कर्मा सन्नुपशमश्रेणीतः प्रतिपतन् मिथ्यात्वाभिमुखः सासादन इष्यते तन्मते सासादनस्यैकविंशतावेकविंशतिः संक्रमेऽभिहिता, अन्यथा पुनरनन्तानुबन्ध्युदयसहितस्य सासादनस्यैकविंशतौ पञ्चविंशतिरेव संक्रमे प्राप्यते । सा च प्रागेवोक्ता ॥१६॥
(उ०) त्रयोदशकनवकसप्तकसप्तदशकपश्चकैकविंशतिरूपेषु षट्सु पतद्ग्रहेष्वेकविंशतिः संक्रामति । केष्वित्याह-'शुद्धसासादनमिश्रेषु' शुद्धेषु-विशुद्धदृष्टिष्वविरतसम्यग्दृष्टयादिषु, सासादनमिश्रेषु-द्वितीयतृतीयगुणस्थानवर्तिषु । तत्र त्रयोदशके देशविरतस्य, नवके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य, सप्तदशकेविरतसम्यग्दृष्टेर्मिश्रदृष्टेश्च, पञ्चके क्षायिकस
म्यग्दृष्टरुपशमश्रेण्यां क्षपक श्रेण्यां वा वर्तमानस्य, एकविंशतो सासादनस्य । इह यन्मते चतुर्विंशतिसत्कर्मोपशमश्रेणीतः पतन्मिथ्या। त्वाभिमुखः सासादन इष्यते तन्मते सासाद्नस्यैकविंशतावेकविंशतिः संक्रमेऽभिहिता, अन्यथा तु सासादनेऽनन्तानुबन्ध्युदयसाहि
त्यनियमात् तत्रैकविंशती पञ्चविंशतिरेव संक्रमे प्राप्यत इति तथैव प्रागुक्तम् ॥१६॥
नयोः, सप्तके आतिसम्यग्दृष्टयादिषु, मतिरूपेषु पसु पता