SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ क्रमः। २ एत्तो अविसेसा संकमंति उवसामगे व खवगे वा । उवसामगेसु वीसा य सत्तगे छक्क पणगे वा ॥१७॥ कर्मप्रकृतिः A (मलय०)–'एत्तो' ति । इत ऊर्ध्वमविशेषाः सप्तदश संक्रमाः संक्रामन्ति उपशमके क्षपके वा । तत्र विंशतिः संक्रमयोग्या |संक्रमकरणे प्रकृतिसं॥३०॥ सप्तके षट्के पञ्चके चौपशमिकेषु प्राप्यते । तत्रापि सप्तके षट्कै चौपशमिकसम्यग्दृष्टेरुपशमश्रेण्या वर्तमानस्य । पञ्चके क्षायिकसम्य ग्दृष्टरुपशमश्रेण्याम् ॥१७॥ IN (उ०) इत ऊर्ध्वमविशेषाः सप्तदश संक्रमाः संक्रामन्ति उपशमके क्षपके वा । तत्र विंशतिः सप्तके पदके पश्चके चोपशमकेषु | संक्रमयोग्या लभ्यते, तत्रापि सप्तके पदके चौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, पञ्चके क्षायिकसम्यग्दृष्टस्तथाभूतस्य ॥१७॥ पंचसु एगुणवीसा अट्ठारस पंचगे चउक्के य । चोद्दस छसु पगडीसुं तेरसगं छक्कपणगम्मि ॥ १८॥ (मलय०)–'पंचसु' त्ति । पञ्चके एकोनविंशतिः संक्रामति, सा च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथा तस्यैवाशादश संक्रामन्ति पञ्चके चतुष्के च । तथा चतुर्दश षट्सु प्रकृतिषु, ताश्चौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा त्रयोदशकं पदके पश्चके च । तत्र षट्के औपशमिकम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य, पञ्चके क्षपकश्रेण्यां च ॥ १८॥ का (उ०)-'पञ्चसु' पञ्चके एकोनविंशतिः संक्रामति । सा च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा तस्यैवाष्टादश पञ्चके 2 15 चतुष्के वा संक्रामन्ति । तथा चतुर्दश षट्सु प्रकृतिषु संक्रामन्ति, ताश्चौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा त्रयोदशकं । ॥३०॥ हला पदके पश्चके च संक्रामति । तत्र षट्के औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, पश्चके क्षपकश्रेण्याम् ॥ १८ ॥ DDDDDDDOG
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy