SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ नवकं त्रिके बोद्धव्यम् । तदशक चतुष्के पञ्चके संक्रामति शमश्रेण्या वर्तमानस्य, क्ष पंच चउक्के बारस एक्कारस पंचगे तिगचउक्के । दसगंचउक्कपणगेणवगं च तिगम्मि बोद्धव्वं॥१९॥ (मलय०)–'पंच' त्ति । पञ्चके चतुष्के च द्वादश संक्रामन्ति । ताश्च पश्चके क्षपकश्रेण्याम् , चतुष्के क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथैकादश पञ्चके त्रिके चतुष्के च संक्रामन्ति । तत्र पञ्चके औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, क्षपक| श्रेण्यां च । त्रिके चतुष्के च क्षायिकसम्यग्दृष्टरुपशमश्रेण्याम् । तथा दशकं चतुष्के पञ्चके संक्रामति । तचौपशमिकसम्यग्दृष्टरुपशम-12 | श्रेण्यां वर्तमानस्य क्षपकश्रेण्यां च । तथा नवकं त्रिके बोद्धव्यम् । तच्च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य ॥ १९॥ (उ०)–पञ्चके चतुष्के च द्वादश संक्रामन्ति, ताश्च पञ्चके क्षपकश्रेण्याम् , चतुष्के क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा एकादश पञ्चके त्रिके चतुष्के च संक्रामन्ति । तत्र पञ्चके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां क्षपकश्रेण्यां च वर्तमानस्य, त्रिके चष्तके च क्षायिकसम्यग्दृष्टरुपशमश्रेण्याम् । तथा दशकं चतुष्के पश्चके च संक्रामति, तत्रौपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य क्षपकश्रेण्यां च । तथा नवकं त्रिके संक्रमयोग्य बोद्धव्यम् , तच्च क्षायिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य ॥ १९॥ अट्ट दुगतिगचउक्के सत्त चउक्के तिगे यबोद्धव्वा। छक्कं दुगम्मिणियमा पंच तिगे एक्कगदुगे य॥ २० ॥ (मलय)-'अ' त्ति । अष्टौ द्विके त्रिके चतुष्के च संक्रामन्ति । तत्र द्विके त्रिके च क्षायिकसम्यग्दृष्टेरुपंशमश्रेण्यां वर्तमानस्य, | चतुष्के औपशमिकसम्यग्दृष्टेः । तथा सप्त त्रिके चतुष्के च बोद्धव्याः । ताश्च त्रिके चतुष्के चौपशमिकसम्यग्दृष्टेरेवोपशमश्रेण्यां वर्तमानस्य वेदितव्याः । तथा षट्कं द्विके एव नियमाद्भवति । तच्च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा पञ्च त्रिके एकके
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy