SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ TO बावीसपन्नरसगे सत्तगएकारसिगुणवीसासु । तेवीसाए णियमा पंच वि पंचिंदिएसु भवे ॥ १४ ॥ कर्मप्रकृतिः । __ (मलय०)-'बावीस' त्ति । त्रयोविंशतेः संक्रमो द्वाविंशतिपश्चदशकसप्तकैकादशककोनविंशतिरूपेषु पञ्चसु पतद्ग्रहेषु भवति । र संक्रमकरणे प्रकृतिसं॥ २९॥16 तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, सप्तके औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, एकादशके प्रमत्ताप्रमत्तयोः,d क्रमः। ल एकोनविंशती अविरतसम्यग्दृष्टेः । एतानि च पञ्च पतद्ग्रहस्थानानि पश्चेन्द्रियेष्वेव भवन्ति ॥ १४ ॥ (उ०) द्वाविंशतिपञ्चदशसप्तकैकादशैकोनविंशतिरूपेषु पञ्चसु पतद्ग्रहेषु त्रयोविंशतेः संक्रमो भवति । तत्र द्वाविंशती मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, सप्तके औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, एकादशके प्रमत्तानमत्तयोः, एकोनविंशतावविरतसम्यग्दृष्टेः । एतानि च पञ्च पतद्ग्रहस्थानानि पश्चेन्द्रियेष्वेव भवन्ति ॥१४॥ चोद्दसगदसगसत्तगअट्ठारसगे य होइ बावीसा । णियमा मणुयगईए णियमा दिट्ठी कए दुविहे ॥१५॥ (मलय०)-'चोदस' ति । द्वाविंशतिः संक्रमयोग्या भवति चतुर्दशके, दशके, सप्तके, अष्टादशके च । तत्र चतुर्दशके देशविरत-IY स्य, दशके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, अष्टादशकेऽविरतसम्यग्दृष्टेः । एषा च द्वाविंशतिनि| यमान्मनुजगतौ भवति, नान्यत्र । नियमाच दृष्टौ द्विविधायां कृतायां सम्यक्त्वसम्यग्मिथ्यात्वयोरेव सतोरित्यर्थः ॥१५॥ (उ०) चतुर्दशके दशके सप्तकेऽष्टादशके च द्वाविंशतिः संक्रामति । तत्र चतुर्दशके देशविरतस्य, दशके प्रमत्ताप्रमत्तयोः, सप्तके | औपशमिकसम्पग्दृष्टेरुपशमश्रेण्या वर्तमानस्य, अष्टादशकेविरतसम्यग्दृष्टेः । एषा च द्वाविंशतिनियमान्मनुजगतो भवति, नान्यत्र, Duasa SAS Drakes IMA||२९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy