SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ विरतस्योदीरणास्थानानि पद, तद्यथा-एकपञ्चाशत् , त्रिपश्चाशत् , चतुःपश्चाशत्, पञ्चपञ्चाशत्, पट्पश्चाशत् , सप्तपश्चाशचति । | तत्रैकपञ्चशत्रिपश्चाशचतुःपञ्चाशत्पश्चपञ्चाशच तिर्थङ्मनुष्याणां वैक्रियशरीरे वर्तमानानामवसेया । तिर्यमनुष्याणामेव स्वभावस्थानां | | वैक्रियशरीरिणां च षट्पञ्चाशत् । तेषामेव तिर्याश्चेन्द्रियागामुद्योतसहितानां सप्तपश्चाशत् । प्रमत्तसंयतानामुदीरणास्थानानि पञ्च, 2 | तद्यथा-एकपञ्चाशत् त्रिपश्चाशत् चतुःपश्चाशत् पञ्चपञ्चाशत् पपञ्चाशचे।। तत्र पश्चाप्येतानि वैक्रियशरीरिगामाहारकशरीरिणां वा द्रष्टव्यानि । पदपश्चाशत्पुनरौदारिकस्थानामप्यवगन्तव्या। अप्रमत्तसंयतानां द्वे उदीरणास्थाने, तद्यथा-पञ्चपञ्चाशत् षट्पश्चाशचेति । तत्र षट्पश्चाशदौदारिकशरीरस्थानां । इह केषांचित् वैक्रियशरीरस्थानामाहारकशरीरस्थानां वा संयतानां सर्वपर्याप्त्या पर्याप्तानां कियत्कालमप्रमत्तभावोऽपि लभ्यत इति तेषां द्वे अप्युक्तरूपे उदीरणास्थाने । 'एकं पञ्चसु' त्ति-पञ्चसु गुणस्थानकेषु अपूर्वकरणनिवृत्तबादरसूक्ष्मसंपरा पोपशान्तमोहक्षीगमोहरूपेषु एकमुदीरणास्थानं भवति-पट्पञ्चाशत् , सा चौदारिकशरीरस्थानामिति । 'एक्कम्मि अट्ठ' त्ति-एकस्मिन् सयोगिकेवलिगुणस्थानकेऽष्टावुदीरणास्थानानि, तद्यथा-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पश्चाशत् सप्तपञ्चाशचेति। एतानि च प्रागेव समपश्चं भावितानीति नेह भूयो भाव्यन्ते । तदेवं चिन्तितानि गुणस्थानकेषूदीरणास्थानानि । सम्प्रति कस्मिन्नुदीरगास्थाने कति भङ्गाः प्राप्यन्त इति चिन्तायां तन्निरूपणार्थमाह| 'ठाण' इत्यादि-स्थानक्रमेणैक चत्वारिंशदाधुदीरगास्थानक्रमेण भङ्गा अपि च वक्ष्यमाणसंख्यया ज्ञातव्याः, तद्यथा-एकचत्वारिंशत्येको भङ्गः, स चातीर्थकरकेवलिनः । द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पञ्च, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं त्रिकं प्राप्यत इति नव, तिर्यपञ्चेन्द्रियानधिकृत्य पञ्च, मनुष्यानप्यधिकृत्य पञ्च, तीर्थकरमधि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy