SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ MacODHOTOS | पेक्षया समयमात्रै कस्थितिकं, कर्मत्वसामान्यापेक्षया तु द्विसमयमानं, तच्च साद्यध्रुव, तताऽन्यत्सवमजघन्य, तदप्युदालताना भूया || | बन्धे सादि, तत्स्थानमप्राप्तानामनादि, ध्रुवाध्रुवता प्राग्वत् । तथा तीर्थकरनामोद्वलनयोग्यत्रयोविंशत्यायुश्चतुष्टयवर्जितानां शेषाणां पविंशत्यधिकशतसङ्खथानां प्रकृतीनामजघन्यं स्थितिसत्कर्म त्रिधाऽनादिध्रुवाध्रुवभेदात् । तथाहि-एतासां जघन्यस्थितिसत्कर्म स्वस्वक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपं अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिकं स्तिबुकसंक्रमोपनीतपररूपानुगतकर्मत्वसामान्यापेक्षया द्विसमयमात्रं, तच्च साद्यनुवं, ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव भावात् , ध्रुवाध्रुवता प्राग्वत् । अनुक्तमु. क्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं जिननामसुरद्विकनरद्विकनरकद्विकवैक्रियसप्तकाहारकसप्तकोच्चगोत्रसम्यक्त्वसम्यमिथ्यात्वरूपत्रयोविंशत्युद्वलनप्रकृत्यायुश्चतुष्टयानां च जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं भेदचतुष्कं द्विधा साद्यध्रुवं चेति, तथाहि-उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टे स्थितिसत्कर्मणी पर्यायेणानेकशो भवत इति द्वे अप्येते साद्यध्रुवे, जघन्यं च प्रागेव भावितम् । जिननामादीनां चाध्रुवसत्कर्म| त्वाच्चत्वारोऽपि भेदाः साद्यध्रुवा ज्ञेयाः॥१६॥ भणिया सादियाणादिपरूवणा । इयाणि सामित्तं भण्णति । तं दुविह-उकोसट्टितिसंतसामित्तं जहन्नहिति | संतसाभित्तं । तत्थ पुव्वं उक्कोसट्ठितिसंतसामित्तं भण्णइ जेटुठिई बंधसमं जेटुं बंधोदया उ जासिं सह । अणुदयबंधपराणं समऊणा जट्टिई जेटुं ॥१७॥ | (०)–'जेट्ठिई बंधसमं जेठं बन्धोदया उ जासि सहत्ति-उक्कोसहितिबंधिणसरिसउकोसहितिसंत, तेसिं कम्माणं 'यन्धोदयाउ जासि सहत्ति-जासिं पगतीणं बन्धो वि अस्थि उदओ वि अत्थि, के ते ? भण्णइ-पंच
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy