SearchBrowseAboutContactDonate
Page Preview
Page 1243
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४१॥ | एतासां जघन्य स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपम् , अनुदयवतीनां स्वरूपतःसमयमात्रैकस्थितिकम्, 12 अन्यथा तु द्विसमयमात्रम् । तच्च साद्यध्रुवम् । ततोऽन्यत्सर्वमजघन्यम् । तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । 'दुहाणुत्तत्ति- सत्ता | अनुक्तं उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं तीर्थकरनामोदलनयोग्यदेवद्विकनरकद्विकमनुजद्विकवैक्रियसप्तकाहारकसप्तकोचोत्रसम्य स्थितिस कर्मणि | क्त्वसम्यमिथ्यात्वरूपत्रयोविंशत्यायुश्चतुष्टयानां जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं विकल्पचतुष्टयं 'द्विधा'-द्विप्रकारम् , तद्यथा-सादि साद्यादि अध्रुवं च । तथाहि-उक्तप्रकृतीनामुत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पर्यायेणानेकशो भवति । ततो द्वितीयमपीदं साद्यध्रुवम् । जघन्यं - प्ररूपणा च प्रागेव भावितम् । तीर्थकरनामादीनां चाध्रुवसत्कर्मत्वाचत्वारोऽपि विकल्पाः साद्यधुवा अयसेयाः । मूलप्रकृतीनां चानुक्तं जघन्यमु. स्कृष्टमनुत्कृष्टं च द्विप्रकारम् प्रागेव चोक्तम् ॥१६॥ | (उ०) तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यं, तत्र त्रयोऽर्थाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदः प्रागिव । साधनादिप्ररूपणाऽपि मूलप्रकृतिविषयोत्तरप्रकृतिविषया चेति द्विविधा । तत्र प्रथमतो मूलप्रकृतिविषयां साद्य| नादिप्ररूपणां चिकीर्षुराह-मूलप्रकृतिस्थितिसत्कर्माजघन्यं त्रिधा -त्रिप्रकार, तद्यथा-अनादि ध्रुवमधुवं च । तथाहि-मूलप्रकृतीनां जघन्य | स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने समयमात्रै कस्थित्यवशेषे भवति, तच्च साद्यधुवं, ततोऽन्यत्सर्वमजघन्य स्थितिसत्कर्म, तच्चानादि सदैव भावात् , ध्रुवाध्रुवता पूर्ववत् । उत्कृष्टानुत्कृष्ट तु स्थितिसत्कमणी पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवतया द्विविधे एवेत्यर्थाद्भावनीयम् । कृता मूलभ कृतीनां साधनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतीनां तां चिकीर्षगह-'चउद्धा य'इत्यादि । प्रथमायाः षष्ठयर्थत्वात्प्रथमकषायाणा ॥४ ॥ मनन्तानुबन्धिनामजघन्यं स्थितिसत्कर्म चतुर्धा-साधनादिध्रुवाध्रुवभेदात् । तथाहि-अमीषां स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपा CADEGONDOROSC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy