SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ समयाधिकावलिकाशेषे वर्तमानस्यावगन्तव्या ॥८७।। (उ०)-'योगी'-सयोगिकेवली, 'अन्ते'--चरमसमये, उदीरको यासां ता योग्यन्तोदीरकास्तासां-नरगतिपश्चेन्द्रियजात्यौदारिक | सप्तकतैजससप्तकसंस्थानषदकाद्यसंहननवर्णादिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकासचतुष्कस्थिरास्थिरशुभाशुभसुभगादेययश: कीर्तिनिर्माणतीर्थकरोचैत्राणां द्विषष्टिप्रकृतीनां सयोगिकेवली चरमसमये उत्कृष्टप्रदेशोदीरकः । तथा स्वरद्विकमाणापानयोनिजकान्ते | स्वस्वनिरोधकाले केवलिन उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुन्कृष्टप्रदेशोदीरणायां परिभाषेयम्-यः स्वस्वोदीरणाधिकारी स तत्त| कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी ज्ञातव्यः, आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकमांशः, तेन दानान्तरायादिपञ्चक| स्याप्युत्कृष्टा प्रदेशोदीरणा गुणितकर्माशे क्षीणकषाये समयाधिकावलिकाशेषस्थे द्रष्टव्या ॥८७॥ | उक्कोसपदेसउदीरणासामित्तं भणियं । इयाणि जहण्णपदेसउदीरणा सामित्तं भन्नति| तप्पगउदीरगतिसंकिलिट्ठभावो अ सव्वपगईणं । नेयो जहणसामी अणुभागुत्तो य तित्थयरे ॥८॥ (चू०)-'तप्पगउदीरगतिसंकिलिट्ठभावोउ सव्वपगतीणं णेओ जहन्नसामिति । तं तं पगति उदीरगा तप्पगउदीरगा, तेसु अतिसंकिलिट्ठभावो उ सो सव्वपगतीणं जहन्नपदेस उदीरणासामी जाणियब्बो । तहावि उल्लोविजति-सव्वत्थ य खवियं कंमंसितेण अहिगारो। ओहिनाणावरणवजाणं चउण्हं नाणावरणाणं ओहिदसणावरणवजाणं तिण्हं दसणावरणाणं सातासाताणं मिच्छत्तस्स सोलसण्हं कसायाणं णवण्हं नोकसायाणं एएसिं पणतीसाते कंमाणं जहन्नपदेसुदीरतो मिच्छद्दिट्टी सव्वाहिं पजत्तीहिं पज्जत्तगोही DGENDENCE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy