________________
समयाधिकावलिकाशेषे वर्तमानस्यावगन्तव्या ॥८७।।
(उ०)-'योगी'-सयोगिकेवली, 'अन्ते'--चरमसमये, उदीरको यासां ता योग्यन्तोदीरकास्तासां-नरगतिपश्चेन्द्रियजात्यौदारिक | सप्तकतैजससप्तकसंस्थानषदकाद्यसंहननवर्णादिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकासचतुष्कस्थिरास्थिरशुभाशुभसुभगादेययश:
कीर्तिनिर्माणतीर्थकरोचैत्राणां द्विषष्टिप्रकृतीनां सयोगिकेवली चरमसमये उत्कृष्टप्रदेशोदीरकः । तथा स्वरद्विकमाणापानयोनिजकान्ते | स्वस्वनिरोधकाले केवलिन उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुन्कृष्टप्रदेशोदीरणायां परिभाषेयम्-यः स्वस्वोदीरणाधिकारी स तत्त| कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी ज्ञातव्यः, आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकमांशः, तेन दानान्तरायादिपञ्चक| स्याप्युत्कृष्टा प्रदेशोदीरणा गुणितकर्माशे क्षीणकषाये समयाधिकावलिकाशेषस्थे द्रष्टव्या ॥८७॥ | उक्कोसपदेसउदीरणासामित्तं भणियं । इयाणि जहण्णपदेसउदीरणा सामित्तं भन्नति| तप्पगउदीरगतिसंकिलिट्ठभावो अ सव्वपगईणं । नेयो जहणसामी अणुभागुत्तो य तित्थयरे ॥८॥
(चू०)-'तप्पगउदीरगतिसंकिलिट्ठभावोउ सव्वपगतीणं णेओ जहन्नसामिति । तं तं पगति उदीरगा तप्पगउदीरगा, तेसु अतिसंकिलिट्ठभावो उ सो सव्वपगतीणं जहन्नपदेस उदीरणासामी जाणियब्बो । तहावि उल्लोविजति-सव्वत्थ य खवियं कंमंसितेण अहिगारो। ओहिनाणावरणवजाणं चउण्हं नाणावरणाणं ओहिदसणावरणवजाणं तिण्हं दसणावरणाणं सातासाताणं मिच्छत्तस्स सोलसण्हं कसायाणं णवण्हं नोकसायाणं एएसिं पणतीसाते कंमाणं जहन्नपदेसुदीरतो मिच्छद्दिट्टी सव्वाहिं पजत्तीहिं पज्जत्तगोही
DGENDENCE