SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ स्वामिनः प्रदेशो कर्मप्रकृतिः ॥१०२॥ दीरणा ISROOHDHIDDENT ।। उत्कृष्टप्रदेशोदीरणास्वाभिनः ॥ प्रकृतयः प्रकृतयः स्वामिनः ज्ञा० ४ दर्श०३ गुलक श्रुतकेवलिन इतरे वा १२ मे | देवायुषः १०००० वर्षस्थितिका अतिदुःखिनो देवाः अवधिद्विकस्य गु०क० अनवधिलब्धिकाः नरकायुषः ३३ सागरस्थितिका अतिदुःखिनो नारकाः निद्राद्विकस्य गु०क० उपशांतकषायाः तिर्यग्नरायुषोः अष्टमेवर्षेऽतिदुःखिनोऽष्टवर्षायुस्तिर्यगनराः स्त्यान० त्रिकस्य अप्रमत्तोन्मुखाः प्रमत्ताः गु० कमांशाः । एके० स्था० विशुद्धाः बादरपृथ्विकायाः मिथ्या०, अनन्ता० अनन्तरसमये ससम्यक्त्यसंयममुत्पादकाः आतपस्य खरपृश्चिकायाः ४र्णाम् गु०क० मिथ्यादृशः सूक्ष्मस्य पर्याप्तसूक्ष्माः मिश्रस्य सम्यक्त्वप्राप्तिपूर्वानंतरसमये गु०क०मिश्राः साधा०-विकलेन्द्रिय ३ विशुद्धाः पर्याप्ताः तदुदयवन्तः अपर्याप्तस्य अप०समुछिमनराः अन्त्यूसमये. अप्र०४ सर्वविरतिप्राप्ति पूर्वानंतरसमये गु०क०४ाः तिर्यगतेः विशुद्धाः देशविरतास्तियञ्चः प्रत्या०४ अनन्तरोक्तविशेषणाः ५माः । आनुपूर्योः २ गत्यन्तराले तृतीयसमये विशुद्धाः सम्यसंज्व०३ स्वस्वोदयान्ते गु० कमाशाः - म्हशः ) (पंचसंग्रहे क्षा० सम्य०) वेद ३-सं० लोभाणाम् तद्वेदकक्षपकाः गु०काशा नृतिर्यगानुपूर्योः क्षायिकसम्यग्दृशः ते एव... हास्यादि ६ अपूर्वकरणान्तसमयवर्तिनः देवनरकगत्योः दुर्भगादि ४ नीचैर्गोत्रस्य सर्वविरतिप्राप्तिपूर्वानन्तरसमये ४ाः वेदनीयद्विकस्य अप्रमत्तोन्मुखाः प्रमत्ताः (अन्त्यसमये) | स्वर १-उवा स्वरनिरोधकाले सर्वज्ञाः कुसंहनन ५ वै०७ विघ्नपश्चकस्य क्षीणमोहाः आहा०-उद्योतानाम् गुरुक० अप्रमत्ताः ६२ उक्तशेषाणाम् सयोगिकेवलिनः BHOOTOOSkOOD ॥१०२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy