________________
स्वामिनः
प्रदेशो
कर्मप्रकृतिः ॥१०२॥
दीरणा
ISROOHDHIDDENT
।। उत्कृष्टप्रदेशोदीरणास्वाभिनः ॥ प्रकृतयः
प्रकृतयः
स्वामिनः ज्ञा० ४ दर्श०३ गुलक श्रुतकेवलिन इतरे वा १२ मे | देवायुषः
१०००० वर्षस्थितिका अतिदुःखिनो देवाः अवधिद्विकस्य गु०क० अनवधिलब्धिकाः
नरकायुषः ३३ सागरस्थितिका अतिदुःखिनो नारकाः निद्राद्विकस्य गु०क० उपशांतकषायाः
तिर्यग्नरायुषोः अष्टमेवर्षेऽतिदुःखिनोऽष्टवर्षायुस्तिर्यगनराः स्त्यान० त्रिकस्य अप्रमत्तोन्मुखाः प्रमत्ताः गु० कमांशाः । एके० स्था० विशुद्धाः बादरपृथ्विकायाः मिथ्या०, अनन्ता० अनन्तरसमये ससम्यक्त्यसंयममुत्पादकाः आतपस्य
खरपृश्चिकायाः ४र्णाम् गु०क० मिथ्यादृशः
सूक्ष्मस्य
पर्याप्तसूक्ष्माः मिश्रस्य सम्यक्त्वप्राप्तिपूर्वानंतरसमये गु०क०मिश्राः
साधा०-विकलेन्द्रिय ३ विशुद्धाः पर्याप्ताः तदुदयवन्तः अपर्याप्तस्य
अप०समुछिमनराः अन्त्यूसमये. अप्र०४
सर्वविरतिप्राप्ति पूर्वानंतरसमये गु०क०४ाः तिर्यगतेः विशुद्धाः देशविरतास्तियञ्चः प्रत्या०४ अनन्तरोक्तविशेषणाः ५माः ।
आनुपूर्योः २ गत्यन्तराले तृतीयसमये विशुद्धाः सम्यसंज्व०३ स्वस्वोदयान्ते गु० कमाशाः
- म्हशः ) (पंचसंग्रहे क्षा० सम्य०) वेद ३-सं० लोभाणाम् तद्वेदकक्षपकाः गु०काशा
नृतिर्यगानुपूर्योः क्षायिकसम्यग्दृशः ते एव... हास्यादि ६ अपूर्वकरणान्तसमयवर्तिनः
देवनरकगत्योः
दुर्भगादि ४ नीचैर्गोत्रस्य सर्वविरतिप्राप्तिपूर्वानन्तरसमये ४ाः वेदनीयद्विकस्य अप्रमत्तोन्मुखाः प्रमत्ताः (अन्त्यसमये) | स्वर १-उवा स्वरनिरोधकाले सर्वज्ञाः कुसंहनन ५ वै०७
विघ्नपश्चकस्य क्षीणमोहाः आहा०-उद्योतानाम् गुरुक० अप्रमत्ताः
६२ उक्तशेषाणाम् सयोगिकेवलिनः
BHOOTOOSkOOD
॥१०२॥