SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ NokSSDISRO (चू०)-'जोगतुदीरगाणं जोगन्ते'त्ति। मणुयगतिपंचिंदियजाती उरालियसत्तगं तेजइसत्तगं छसंठाणा पढमसं. घयणा वण्णाइ वीस अगुरुलहुउवघायपराघाय विहायगतिदुगं तसबायरपज्जत्तगपत्तयधिराथिरसुभासुभसुभगआएज्जं जस णिम्मेणं तित्थगरउच्चागोयाणं एतासिं बासटिए पगईणं सजोगिकेवलिचरिमसमए उक्कोसपदेसउदीरणा । 'सरदुगाणुपाणूणं णियगंते'त्ति । सरणिरोहकालम्मि सुस्सरदुस्सराणं सो चेवुक्कोसपदेसुदीरतो । आणापाणुणिरोहसमते सो चेव केवली आणपाणूण । 'सव्वविमुद्धो य सव्वासिति-सव्वकम्माणं एसा परि| भासा अप्पप्पणो उदीरगेसु जो सव्वविसुद्धो सो उक्कोसपदेसउदीरगो लन्भति, आउवज्जासु सब्बपगतीसु गुणियकम्मंसिगो भाणियब्यो ।।८७॥ (मलय०)-'जोगंतुदीरगाणं'ति-योग्यम्तोदीरकाणां, 'योगी'-सयोगीकेवली 'अन्ते'-चरमसमये, उदीरको यासांता योग्यन्तोदीरकास्तासां-मनुजगतिपश्चेन्द्रियजात्यौदारिकसप्तकतैजससप्तकसंस्थानषदकप्रथमसंहननवर्गादिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभसुभगादेययश-कीर्तिनिर्माणतीर्थकरोचेगोत्राणां द्विषष्टिसंख्यानां प्रकृतीनां सयोगिकेवली चरमसमये उत्कृष्टप्रदेशोदीरकः । तथा केवलिनः स्वरद्विकप्राणापानयोः 'निजकान्ते'-स्वस्वनिरोधकाले उत्कृष्टा प्रदेशोदीरणा। तथाहिस्वरनिरोधकालेसुस्वरदुःस्वरयोः, प्राणापाननिरोधकाले च प्राणापाननाम्न उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुत्कृष्टप्रदेशोदीरणायामेषा परिभाषा-यो यः स्वस्वोदीरणाधिकारी स स तस्य कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी वेदितव्यः, आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकमांशः, तेन दानान्तरायादीनामपि पश्चानां प्रकृतीनामुत्कृष्टा प्रदेशोदीरणा गुणितकांशस्य क्षीणकषायस्य ECASEARCH द
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy