________________
कर्मप्रकृतिः ॥१०॥
प्रदेशोदीरणा
चेव' त्ति-सो चेव सम्मदिट्ठी दुभगअणाएजअजसणीयागोयाणं से काले संजम पडिवजिहीत्ति असंजयचरिमसमए उक्कोस पदेसउदीरओ ॥८६॥ __ (मलय०)-'अणुपुब्बित्ति-चतसृणामानुपूर्वीणां तस्यां तस्यां गतौ वर्तमानस्तृतीये समये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । केवलं नरकतिर्यगानुपूर्योः क्षायिकसम्यग्दृष्टिवक्तव्यः । देवनारकगत्योरपि स एव क्षायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । तथा | योऽनन्तरसमये संयम प्रतिपत्स्यते स एवाविरतसम्यग्दृष्टिर्दुर्भगादीनां दुर्भगानादेयायशःकीर्तीनां नीचर्गोत्रस्य चोत्कृष्टप्रदेशो | दीरकः ॥८६॥
(उ०)-चतसृणामानुपूर्वीणां तत्तद्गतौ तृतीयसमये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । केवलं नरतिर्यगानुपूर्योः क्षायि-11 कसम्यग्दृष्टिर्वाच्यः, देवनारकगत्योरपि स एव थायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । पञ्चसंग्रह तु-"अणुपुब्विगइण खाइओ सम्मो त्ति" | अविशेषेणेवोक्तमविशेषेणैव च व्याख्यातम् । तथाऽनन्तरसमये यः सर्वविरतिं ग्रहीष्यति स एवाविरतसम्यग्दृष्टिः दुर्भगादीनां दुर्भगा- | नादेयायशःकीर्तीनां नीचैर्गोत्रस्य चोत्कृष्टप्रदेशोदीरकः ।।८६।। जोगंतुदीरगाणं जोगते सरदुगाणुपाणूणं । नियगंते केवलिणो सव्वविसुद्धो य सव्वासिं ॥८७॥
१ अत्र चूर्णिमलयगिर्युपाध्यायटोकासु सम्यक्त्वमोहनीयस्योत्कृष्ठा प्रदेशोदारणोक्का न लभ्यते । परं विचार्यमाणा सा सम्यक्त्वस्योकृष्टप्रदेशोदोरणा यदा सर्वसंक्रमेण सम्यक्त्वे मीधे संक्रान्तं तदोत्कृष्टप्रदेशसत्ताकत्वेनावलिकानन्तरं संभाव्यते । स एव तस्या स्वामीति चिन्तयन्तु कृतधियः।
TODADDROID
॥१०१॥