SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ न्द्रियजात्यातपस्थावर सूक्ष्म साधारणनाम्नामष्टानां निजकविशिष्टेषु - निजनिजप्रकृतिविशिष्टेषु यथा - एकेन्द्रिय जातिस्थावरनाम्नोबदरपृथ्वीकायिके सर्वविशुद्धे, आतपनाम्नः खरबादरपृथ्वीकायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारणविकलेन्द्रियजातिनाम्नां तन्नामसु पर्याप्तेषु सर्वविशुद्धेषु उत्कृष्टा प्रदेशोदीरणा भवति । तथाऽपर्याप्तनाम्नः संमूर्छिमो मनुष्योऽपर्याप्तश्वरमसमये वर्तमान उत्कृष्टप्रदेशोदीरकः । तथा तिर्यग्गतेरुत्कृष्टा प्रदेशोदीरणा देशविरतस्य तस्य सर्वविशुद्धत्वात् ||८५|| (उ० ) - एकान्तेन तिरश्वामेवोदयं प्रति या योग्याः प्रकृतयः, ता एकान्ततिर्यग्योग्याः आद्यजातिचतुष्टयातपस्थावर सूक्ष्मसाधारणलक्षणा अष्टौ, निजकविशिष्टेषु-स्वस्वप्रकृतिविशिष्टेषूत्कृष्ट प्रदेशोदीरणाः प्राप्यन्ते । तथाहि - एकेन्द्रियजातिस्थावरनाम्नोबदरपृथ्वीका - यिके सर्वविशुद्धे, आतपनाम्नः खरबाद रपृथ्वी कायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारण विकलेन्द्रियजातिनाम्नां तत्तन्नामसु पर्याप्तेषु सर्वविशुद्धेषूत्कृष्टा प्रदेशोदीरणा भवतीति । तथाऽपर्याप्तनाम्नः संमूर्छिममनुष्योऽपर्याप्तश्वरमसमये वर्तमान उत्कृष्ट प्रदेशोदीरकः । तथा तिर्यग्गतेरुत्कृष्टा प्रदेशोदीरणा देशविस्तस्य तिरश्वस्तस्य सर्वविशुद्धत्वात् ॥ ८५ ॥ अणुव्विदुगाणं सम्मद्दिट्ठी उ दूभगमाईणं । नीयस्स य से काले गहिहिइ विरइत्ति सो चेव ॥ ८६ ॥ (०) - 'अणुपुच्विगतिदुगाणं सम्मद्दिट्ठी उत्ति - चउन्हं आणुपुत्र्वीणं तम्मि तम्मि गतिम्मि तइयसमए वहमाणो सव्वविसुद्धो सम्मद्दिट्ठी उक्कोसपदेसुदीरओ। निरयगइतिरियाणुपुरवीणं खाइयसम्मद्दिट्ठी (ग्रन्थाग्रं | ४५००) उक्कोसपदेसुदीरगो एस विसेसो । णिरयगतीए सम्मद्दिट्ठी णेरइओ सव्वविसुद्धो उक्कोस पदेसउदीरओ । | देवगतिए वि एरिसो चेव देवो उक्कोस पदेसउदीरतो । 'दुभगादीणं णीयस्स य से काले गहिहि विरइत्ति सो Dakakk
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy