SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः । ॥ ७३ ॥ हियं । सव्वधोवं असायस्स उक्कस्सपदेसग्गं, सातस्स उक्कस्सपदेसग्गं विसेसाहियं । सव्वत्थोवं अपचक्खाण| माणस्स उक्कस्सपदेसग्गं, कोहस्स उक्कोसगं पदेसग्गं विसेसाहियं, मायाए उक्कस्सगं पदेसग्गं विसेसाहियं, | लोभस्स उक्कस्सगं पदेसग्गं विसेसाहियं । पञ्चक्खाणावरणमाणस्स उक्कस्सपएसग्गं विसेसाहियं, कोहस्स उ क्कसगं विसेसाहियं, मायाए उक्कसग्गं विसेसाहियं, लोभस्स उक्कस्सग्गं विसेसाहियं । अणताणुबंधिमाणस्म उक्कसग्गं विसेसाहियं कोहस्स उक्कसग्गं विसेसाहियं, मायाए उक्कस्सग्गं विसेसाहियं, लोभस्स उक्कसग्गं विसेसाहियं । मिच्छत्तस्स उक्कसग्गं विसेसाहियं, दुगंछाए उक्कस्सगं अनंतगुणं, भयस्स उक्कसग्गं विसंमाहियं, हाससोगाणं दोन्ह वि तुलं उक्कसग्गं विसेसाहियं, रतिअरतीणं दोन्ह वि तुल्लं उक्कस्सग्गं विसेसाहियं, इत्थवेदस्स णपुंसगवेदस्स दोण्ह वि उक्कस्सग्गं तुल्लं विसेसाहियं । कोहसंजलणाए उक्कस्सगं विसेसाहियं, माणसंजलणाए उक्कस्सगं विसेसाहियं, पुरिसवेयस्स उक्कस्सगं विसेसाहियं, मायासंजलणाए उक्कस्मगं विसेसाहियं, लोभसंजलणाए उक्कस्सग्गं संखेज्जगुणं । चउण्डं आउआणं उक्कस्सग्गं पदेसग्गं तुल्लं । निरयगतिदेवगतीणं दोपहवि तुल्लं उक्कस्सगं पदेसग्गं सव्वत्थोवं, मणुयगतीए उक्कस्सगं विसेसाहियं, तिरितगतीए उक्कस्सगं विसेसाहियं । चउण्डं जातीणामाणं उक्कस्सग्गं पदेसग्गं तुल्लं सव्वत्थोवं, एगिंदियजातीए उक्कस्सगं विसेसाहियं । सव्वत्थोवं आहारसरीरस्स उक्कसग्गं पदेसग्गं, विउब्वितस्स उक्कस्सगं विसेसाहियं, उरालियम्स उक्कसग्गं विसेसाहियं, तेजनिगसरीरगस्स उक्कस्सग्गं विसेसाहियं कम्मइगस्स उक्कस्सगं विसे ひろたびた प्रदेशबन्धे विभाग प्ररूपणा. ॥ ७३ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy