________________
SHRIRIRGOINGS
|त्तारि तेजाकम्मतिगेण तिण्णि एते सत्तभागा। अहवा वेउविएण चत्तारि तेजतिगकम्मतिगेण तिण्णि एवं वा|% सत्त । वेउब्विगेण चत्तारि आहारएण चत्तारि तेजतिगकम्मतिगेण तिषिण एते एक्कारस । अवसेसाणं बज्झ-| माणिगाणं भागो भवति। इदाणिं एतेसिं दलिताणं कस्म केत्तियं दलियंति तण्णिरूवणत्थं भण्णति-'मूलपगतीणं उत्तरसगपगतीण य अप्पबहुत्ता विसेसो सिंति । मलपगतीण अप्पबहुगं भण्णइ-अट्टविह बंधगस्स आउयभागो थोवो, णामगोत्ताणं तुल्लो विसेसाहिगो, णाणावरणदसणावरणअंतरातियाणं तिण्ह वि तुल्लो विसेसाहितो, मोहणिज्जस्स विसेसाहितो, वेदणिजस्स विसेसाहितो भागो। सुहदुग्वकारणत्ताओ वेदणिजस्स सब| महंतो भागो, सेसाणं कम्माण ठितीविसेसेणं भागविसेसो।
इदाणिं अप्पप्पणोत्तरपगतीणं उक्कस्सपदेण जहण्णपदेण य अप्पाबहुगं भणति-तस्स उक्कस्सपदे| सम्वत्थोवं केवलणाणावरणियस्स उक्कसगं पदेसग्गं,मणपज्जवणाणावरणरस उक्करसगं पदे सग्गं अणंतगुणं,ओहिणाणावरणस्स उक्कस्सगं पदेसग्गं विसेसाहितं,सुतणाणावरणस्स उक्कस्सग्गं पदेसग्गं विसेसाहितं,आभिणि| बोहियणाणावरणस्स उक्कस्सपदे पदेसग्गं विसेसाहितं । सब्बथोवं पयलाए उक्कस्सगं पदेसग्गं, णिहाए उक्कस्सगं पदेसग्गं विसेसाहियं, पयलापयलाए उक्कस्सगं विसेसाहियं, निहानिहाए उक्कस्सग्गं विसेसाहियं, थी| णगिरीए उक्कस्सगं विसेसाहियं, केवलदसणावरणियस्स उक्कस्सगं विसेसाहियं, ओहिदसणावरणस्स उक्कस्सगं अणतगुणं, अचक्खुदसणाधरणस्स उक्कस्सग्गं विसेसाहियं, चक्खुदंसणावरणियस्स उक्कस्सगं विसेसा