________________
HORODI
प्रदेशबन्धेविभाग प्ररूपणा.
| तत्पश्चधा कृत्वा शुक्लादिम्पोऽवान्तरभेदेभ्यो विभज्य प्रदीयते । एवं गन्धरसस्पर्शानामपि यस्य यावन्तो भेदास्तस्य संवन्धिनो कर्मप्रकृतिः सभागस्य तति भागाः कृत्वा तावद्भयोऽवान्तरभेदेभ्यो दातव्याः । तथा संघातने तनौ च प्रत्येकं यद्भागलब्धं दलिकमायाति तत्रिधा
| चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यो वा दीयते। तत्रौदारिकतैजसकार्मणानि वैक्रियतैजसकार्मणानि वा त्रीणि शरीराणि संघातनानि वा ॥७२॥
| युगपद्वघ्नता त्रिधा क्रियते, वैक्रियाहारकजसकार्मणरूपाणि चत्वारि शरीराणि संघातनानि वा बघ्नता चतुर्धा क्रियते ॥२७॥ । | (उ०)-पिण्डप्रकृतयोऽजहत्स्वार्थलक्षणया नामप्रकृतयः। यदाह चूर्णिकृत-"पिंडपगईओ णामपगईओ"त्ति । तासु मध्ये बध्यमानानामन्यतमगतिजातिशरीरबन्धनसङ्घातनसंहननसंस्थानाङ्गोपाङ्गानुपूर्वीणां वर्णगन्धरसस्पर्शागुरुलघुपराघातोपघातोच्छ्वासनिर्माणतीर्थकरना
नामातपोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तप्रत्येकसाधारणस्थिरास्थिरशुभाशुभसुस्वरदुःस्वरसुभगदुर्भगादे१६ यानादेययश-कीर्घायशःकीय॑न्यतराणां च मूलभागो विभज्य समर्पणीयः । विशेषश्चायं-यदुत वर्णगन्धरसस्पर्शानां प्रत्येकं यद्भाग
लब्धं दलिकमायाति तत्सर्वासां तदवान्तरप्रकृतीनां विभज्य विभज्य दीयते । यथा-वर्णनाम्नो भागलब्धं दलिकं पञ्चधा कृत्वा शुक्ला | |दिभ्योऽवान्तरभेदेभ्यो देयम् । एवं गन्धरसस्पर्शानामपि यथाभेदं विभज्य विभज्य देयमिति । तथा सङ्घाते तनौ च प्रत्येकं यद्भागलब्धं दलिकं तत्रिधा चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यों वा दीयते । तत्रौदारिकतैजसकार्मणानि वैक्रियतैजसकार्मणानि युगपत्त्रीणि शरीराणि सङ्घातनानि वा बनता त्रिधा क्रियते, वैक्रियाहारकतैजसकामणरूपाणि चत्वारि शरीराणि सङ्घातनानि वा बनता चतुर्धा क्रियते।।२७॥
सत्तेक्कारविगप्पा बंधणणामाणं मूलपगईणं । उत्तरसगपगईण य अप्पबहुत्ता विसेसो सिं ॥२८॥ 7 (चू०)-बंधणणामाणं आगतं दलितं सत्त वा भागा एक्कारस वा भागा भवंति । तंजहा-उरालितणामा च
SHRIDDOSION
ARRHOILSICKNEE
।। ७२ ॥