________________
| निक्षेपः,अपवर्तनायां समयाधिकावलिकात्रिभागगतानि स्पर्धकानि, तथाप्यादिमस्थितिषु स्पर्धकानि स्तोकान्येव प्राप्यन्ते, अन्तिमस्थिकर्मप्रकृतिः | तिषु प्रभूतानीति स्पर्धकसंख्यापेक्षया द्वयोरपि निक्षेपस्तुल्यः । एवमतीत्थापनायामुत्कृष्टनिक्षेपेऽपि च भावनीयम् । क्रमश इति च उद्वर्तनाऽ| सकलगाथापेक्षया योजनीयम् । ततो द्वयोरप्यतीत्थापना व्याघातबाह्याऽनन्तगुणा, स्वस्थाने तु परस्परं तुल्या । ततः 'वाघाएण'इत्यादि
पवर्तना व्याघातेन यदुत्कृष्टमनुभागकण्डकमेकया वर्गणया-एकसमयमात्रस्थितिगतस्पर्धकसंहतिरूपयोनं, एषोत्कृष्टाऽतीत्थापना साऽनन्तगुणा |
करणे। है तत उद्वर्तनापवर्तनयोरुत्कृष्टो निक्षेपो विशेषाधिकः, स्वस्थाने तु परस्परं तुल्यः । ततः 'ससंतबंधो य सविसेसो त्ति-पूर्वबद्धोत्कृष्टस्थितिकहानुभागेन सहोत्कृष्टस्थित्यनुभागबन्धो विशेषाधिक इति ।। ८-९॥ | (उ०)-सम्प्रति द्वयोरप्युद्वर्तनापवर्तनयोरल्पबहुत्वं सूत्रकृदाह-एकस्यां स्थितौ यानि स्पर्धकानि तानि क्रमेण स्थापयित्वा गण्य
न्ते । तथाहि सर्वजघन्यं रसस्पर्धकमादौ, ततो विशेषाधिकरसं द्वितीयम् ,ततोऽपि विशेषाधिकरसं तृतीयम् ,एवं यावत्सर्वोत्कृष्टरसमन्ते । | तत्रादिस्पर्धकादारभ्योत्तरोत्तरस्पर्धकानि प्रदेशापेक्षया विशेषहीनानि, अन्तिमस्पर्धकादारभ्य पुनरधोऽधः क्रमेण प्रदेशापेक्षया विशेषाधिकानि । एतेषां मध्ये एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा वर्तमानं स्पर्धकपटलं सर्वस्तोकम् । अथवा प्रागुक्तस्य स्नेहप्रत्ययस्पर्धकस्यानुभागद्विगुणवृद्धयन्तरेऽनुभागद्विगुणहान्यन्तरे वा यदनुभागकदम्बकं तत्सर्वस्तोकम् । ततो 'दुसु' त्ति-द्वयोरप्युद्वर्तनापवर्तनयोजघन्यो निक्षेपोऽनन्तगुणः, स्वस्थाने तु तुल्यः । यद्यप्युदर्तनायां जघन्यो निक्षेप आवलिकाऽसङ्ख्थेयभागगतस्पर्धकपटलप्र-19 ॥१५॥ माणोऽपवर्तनायां च समयाधिकावलिकात्रिभागगतस्पर्धकजातमानस्तथाऽप्यादिमस्थितिषु स्तोकान्येव स्पर्धकानि लभ्यन्ते, अन्तिमस्थितिषु च प्रभूतानीति स्पर्धकसङ्ख्यापेक्षया द्वयोरपि निक्षेपस्य तौल्यमविरुद्धम् । इयमेव भावनाऽतीत्थापनायामुत्कृष्टनिक्षेपेऽपि च
GROACCIRCORPICS