SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ - वाघाएणणुभागकंडगमेक्काइ वग्गणाऊणं । उक्कस्सो णिक्खेवो ससंतबंधो य सविसेसो॥९॥ (चू०)—'योवं'-अप्पं अंतरं । ‘पदेसगुणहाणित्ति-एगिए ठितिए एगंमि पदेसगुणहाणिठाणंतरे फड़गाणि योवाणि । अहवा हपञ्चतितफड़गस्स एगंमि अणुभागद्गुणहाणिठाणंतरे अणुभागा सव्वथोवा । 'दसु पणणिक्खेवो कमसो अणंतगुणय'त्ति-उव्वदृणाए ओब्वट्टणाए य जहण्णतो णिग्वेवो दोण्ह वि तुल्लो अणंतहै गुणो । 'दुसु वि अतित्थावणा तुल्ल'त्ति-ततो उव्वदणाणं (ओवद्दणाणं) अतित्थावणा दोण्ह वि तुल्ला अणंत-12 गुणा । 'वाघाएणणुभागकंडगं एक्काए वग्गणाए ऊणं-वाघातेण जं उक्कोसगअणुभागकंडगं तं एकाए वग्गणाए. IN ऊणं ऊक्कोसिया अतित्थावणा अणंतगुणा । 'उक्कोसो णिक्ववोत्ति ततो उव्वदृणतोवद्दणाणं उकस्सतो णिक्खे-१५ वो दोण्हवि तुल्लो विसेसाहितो 'स संतबन्धोय सविसेसोत्ति-ततो संतकम्मेणं सह अणुभागबन्धो विसेसाहितो॥ (मलय०) संप्रति द्वयोरप्युद्वर्तनापवर्तनयोरल्पबहुत्वं सूत्रकृत्प्रतिपादयति–'थोवं' ति । एकस्यां स्थितौ यानि स्पर्धकानि तानि | क्रमशः स्थाप्यन्ते । तद्यथा-सर्वजघन्यं रसस्पर्धकमादौ, ततो विशेषाधिकरसं द्वितीयम् , ततो विशेषाधिकरसं तृतीयम् , एवं यावत्स-2 र्वोत्कृष्टरसमन्ते । तत्रादिस्पर्धकादारभ्योत्तरोत्तरस्पर्धकानि प्रदेशापेक्षया विशेषहीनानि विशेषहीनानि, अन्तिमस्पर्धकादारभ्य पुनरधोऽधः | क्रमेण प्रदेशापेक्षया विशेषाधिकानि विशेषाधिकानि । तेषां मध्ये एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा यत्स्पर्धकजातं तत् । १. सर्वस्तोकम् । अथवा स्नेहप्रत्ययस्पर्धकस्यानुभागद्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा यदनुभागपटलं तत्सर्वस्तोकम् । ततः 'दुसु' त्ति द्वयोरप्युद्वर्तनापवर्तनयोर्जघन्यो निक्षेपोऽनन्तगुणः, स्वस्थाने तुल्यः । तत्र यद्यप्युद्वर्तनायामावलिकाऽसंख्येयभागगतानि स्पर्धकानि |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy