SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ न उद्वर्तनाऽ करणे। स्तोको जघन्यनिक्षेपः, तस्यावलिकासत्कासङ्खयेयभागगतस्पर्धकप्रमाणत्वात् । ततोऽतीत्थापनाऽनन्तगुणा, निक्षेपविषयस्पर्धकेभ्य आवकर्मप्रकृतिः/लिकामात्रस्थितिगतानां स्पर्धकानामनन्तगुणत्वात् । तत उत्कृष्टो निक्षेपोऽनन्तगुणः। ततोऽपि सर्वोऽनुभागो विशेषाधिक इति । तदेवमु घातानुभागोद्वर्त्तना । अथानुभागापवर्तनामतिदिशन्नाह-'एवमपर्तनादितः'-एवमुद्वर्तनाप्रकारेणापवर्तनाऽप्यनुभागविषयावाच्या, केवलमा||१५४|| दित आरभ्य । तथाहि-प्रथमं स्पर्धकं नापवर्त्यते, नापि द्वीतीयम् , नापि तृतीयम् , एवं तावदभिधेयं यावदुदयावलिकामात्रस्थिति|गतानि स्पर्धकानि भवन्ति । तेभ्य उपरितनानि स्पर्धकान्यपवर्त्यन्ते । तत्र यदोदयावलिकात उपरि समयमात्रस्थितिगताति स्पर्धका न्यपवर्तयति तदा समयोनावलिकात्रिभागद्यगतानि स्पर्धकान्यतिक्रम्याधस्तनेषु समयाधिकावलिकात्रिभागगतेषु स्पर्धकेषु निक्षिपति । | यदा तूदयावलिकाया उपरि द्वितीयसमयमात्रस्थितिगतनि स्पर्धकान्युद्वय॑न्ते तदा प्रागुक्तातीत्थापना समयमात्रस्थितिगतैः स्पर्धकरधिका भवति, निक्षेपस्तु तावानेव । एवं समयसमयवृद्धयाऽतीत्थापना तावत्प्रवर्धनीया यावदावलिका पूर्णा भवति । ततः परमतीत्था-1 पना सर्वत्रापि तावन्मात्रैव, निक्षेपस्तु वर्धते । एवं च निर्व्याघाते द्रष्टव्यम् । व्याघाते त्वनुभागकण्डकं समयमात्रस्थितिगतस्पर्धकन्यूनमतीत्थापना द्रष्टव्या । अत्राल्पबहुत्वमुच्यते-सर्वस्तोको जघन्यनिक्षेपः । ततो जघन्यातीत्थापनाऽनन्तगुणा । ततो व्याघातभाविन्यतीत्थापनाऽनन्तगुणा । तत उत्कृष्टमनुभागकण्डकं विशेषाधिकं, समयगतैः स्पर्धकैरतीत्थापनातोऽधिकत्वात् । ततः उत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वोऽनुभागो विशेषाधिकः ॥७॥ इदाणिं दोण्हवि अप्पाबहुगं सुत्तेण भण्णतिथोवं पएसगुणहाणिअंतरं दुसु जहन्ननिक्खेवो । कमसो अणंतगुणिओ दुसु वि अइत्थावणा तुल्ला ॥८॥ SOACCORRIERRICK
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy