SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ CARRI | विधेया । 'क्रमशः' इति चाद्यापेक्षया योजनीयम् , न तु योस्तुल्यत्वेनाभिमतयोर्मध्ये । ततो द्वयोरप्यतीत्थापना व्याघातबहिर्भूताऽनन्त- 11 | गुणा, स्वस्थाने तु वे अपि परस्परं तुल्ये । ततो व्याघातेनोत्कृष्टातीत्थापनात्वेनोपजायमानं यदनुभागकण्डकमेकया वर्गणया-एक समयमात्रस्थितिगतस्पर्धकसंहतिरूपयोनं तदनन्तगुणम् । तत उद्वर्त्तनापवर्त्तनयोरुत्कृष्टो निक्षेपो विशेषाधिकः, स्वस्थाने तु द्वावप्युत्क| टनिक्षेपौ परस्परं तुल्यौ । ततः ससद्वन्धः-पूर्वबद्धोत्कृष्टस्थित्यनुभागसत्कर्मसहित उत्कृष्टस्थित्यनुभागबन्धः सविशेषो विशेषाधिकः, समयाधिकातीत्थापनावलिकागतैः पूर्वबर्बध्यमानैश्च स्पर्धकैरधिकत्वात् ।। ८-९॥ इदाणी उब्वदृणोब्बद्दणाणं कालणियमो दव्वणियमो य कीरति__ आबंधा उक्कड्ढइ सव्वहितोकड्ढणा ठिइरसाणं । किट्टीवजे उभयं किट्टिसु ओवट्टणा एका ॥१०॥ (चू०)–'आयन्धा' इति-जाव बन्धो अत्थि ताव 'उक्कडति' उवदे॒ति । 'सव्वहितोकड्डणा'ति बंधकाले अबधकाले य उक्कडणा भवति 'ठिहरसाणं'ति-ठितिअणुभागाणं । अहवा 'आबन्धा उक्कड्डई'ति-जावतितो बन्धो तावति तस्स संतकम्मस्स उबट्टणा, उवरिल्लसंतकम्मस्स ठितिअणुभागुब्बट्टणा णत्थि । 'सव्वहितोकड्डण' ति बन्धमाणहेट्टउपरउ व द्वितिअणुभागाणं ओवट्टणा भवति। 'किदिवजे उभयंति-किट्टीकतं दब्बं मोत्तूण उभयं' त्ति-उव्वद्दणओव्वदृणाओ भवंति । किट्टीसु'-किट्टीकयदव्वेसु उब्वट्टणा णवरिं,उब्बट्टणा णत्थि। उब्वहणतोवट्ट-|| णकरणा सम्मत्ता ॥१०॥ (मलय०)-संप्रत्युद्वर्तनापवर्तनयोः कालनियमं विषयनियमं च प्रतिपादयति—'आबंध'त्ति । आ बन्धात्-बन्धं यावद् उत्कर्षयति, E NDRIODDA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy