________________
वयणत्यो पुव्वुत्तो, उत्तरदेहो य देवजती, जो वि उत्तरसरीरे वदृति देवोजति वा, सोवि उज्जोवणामस्स उदीरगो॥10
(मलय०)—'बायरपुढवित्ति। आतपनाम्नो बादरपृथ्वीकायिक उदीरकः। चशब्दस्यानुक्तार्थसमुच्चायकत्वात् बादरपृथ्वीकायिकोऽपि पर्याप्तो द्रष्टव्यः । तथा सूक्ष्मान्-सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसांश्च-तेजोवायुकायिकान् वर्जयित्वा शेषास्तिर्यश्चः-पृथिव्यम्बुवनस्पतयो विकले न्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः । तथोत्तरदेहे-उत्तरशरीरे यथासंभवं विक्रिय आहारके च वर्तमानो देवो यतिश्योद्योतनाम्न उदीरको भवति ॥१३॥
(उ०)-आतपनाम्नो बादरपृथ्वीकायिक उदीरकः । चशब्दस्यानुक्तसमुच्चयार्थत्वात् सोऽपि पर्याप्तो द्रष्टव्यः । तथा मूक्ष्मान् सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसाँश्च-तेजोवायुकायिकान् द्विविधानपि वर्जयित्वा शेषास्तियश्चः-पृथिव्यम्बुवनस्पतयो विकलेन्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः। तथोत्तरदेहे--उत्तरशरीरे यथासंभवं वैक्रिये आहारके च वर्तमानो देवो यतिश्योद्योतनाम्न
उदीरको भवति । उक्तं च--"पुढवीआउवणस्सइ बायरपज्जत्तउत्तरतणू य । विगलपणिदियतिरिया उज्जोवुद्दीरगा भणिया” इति ॥१३॥ 2. सगलो य इटखगई उत्तरतणूदेवभोगभूमिगया । इट्ठसराएँ तसो वि इयरासि तसा सनेरइया ॥१४॥
(चू०)–'सगलो यत्ति-पंचिंदितो तिरियणरा। चसद्दा सरीरपजत्तीए पज्जत्तगो 'इट्ठखगइए'-पसत्यविहाय| गतीणामाए। 'उत्तरतणुत्ति-उत्तरवेउब्वितए वट्टमाणा तिरियमणुया सव्वे, 'देवभोगभूमिगया-सव्वे देवा, सब्वे | भोगभूमिगा, उदीरगा इसराए तसोवि यत्ति, इट्टसराएत्ति-सुस्सरणामाए सगलतिरियणरउत्तरतणुदेवभोग
१ पञ्चसंग्रह उदीरणाकरण गाथा१४
ISESIRAK
SE