SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ व कर्मप्रकृतिः (मलय०)-'संघयणाणि' ति। उत्तरतनुषु-वैक्रियाहारकशरीरेषु संहननानि न भवन्तीति-पण्णां संहननानामेकतमदपि संहननं न भवति, तेनैकस्यापि संहननस्योदीरका न भवन्ति । तथानुपूर्वीणां-नरकानुपूर्व्यादीनां चतसृणां तन्नामकास्तत्तदानुपूर्व्यनुयायिनार- प्रकृत्युदीकादिनामानो भवान्तरगाः-भवापान्तरालगतौ वर्तमाना उदीरकाः वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको भवापान्तरालगतौ वर्त रणा मान उदीरकः, तिर्यगानुपूर्व्यास्तिर्यगित्यादि । तथा पराघातनाम्नः शरीरपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ I (उ०)-उत्तरतनुषु-वैक्रियाहारकशरीरेषु नरतियश्वपि संहननानि न भवन्ति, षण्णां संहननानामेकतरमपि संहननं न भवतीत्यर्थः, १५ | तेन ते उदयाभावादेकस्यापि संहननस्योदीरका न भवन्ति । उक्तं च-वेउब्बिय आहारग उदये न णरा वि डंति संघय । ।अत्रापि| शब्देन वैक्रियशरीरिणस्तियश्चो गृह्यन्ते । तथानुपूर्वीणां नरकानुपूर्व्यादीनां चतसृणां तन्नामकाः--तत्तदानुपूर्वीपर्यायघटितनारकादिनामानो भवान्तरगाः--भवान्तरालगतौ वर्तमाना उदीरका बोद्धव्याः । तथाहि-नरकानुपूया नारको भवान्तरालगतौ वर्तमान उदीरकः, ) तिर्यङ् तिर्यगानुपूर्व्या इत्यादि । तथा पराघातनाम्नः शरीरपर्याप्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥ १२॥ | बायरपुढवी आयावस्स य वजिन्तु सुहुमसुहमतसे । उज्जोयस्स य तिरिओ उत्तरदेहो य देवजई ॥१३॥ (चू०)–'बायरपुढवी आतावस्स त' बादरपुढविकातितो पजत्तगो आतवणामाए उदीरगो । यसद्देण पजत्तगो | अणुकड्डिजति । 'वज्जितु सुहुम सुहुमतसे उज्जोयस्स य तिरिओ उत्तरदेहो य देवजइ, सव्वे सुहमा वज्जेतु.) तेउकातिया वाउकातिया य सब्वे वज्जेत्तु, उज्जोवणामाए पज्जत्ततिरिउत्ति-एगिदियविगलिंदियपंचिंदिएसु, एग-16 1 ॥९॥ १ पञ्चसंग्रह उदोरणाकरणगाथा १३ .
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy