SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Gaara 'तसतिरियनरा य सेवट्ट' ति-अत्रेतरे इत्यनुवर्तते, इतरे उक्तशेषास्त्रसा द्वीन्द्रियादयः पञ्चन्द्रियतियेङ्मनुष्याश्च सेवार्ताः-सेवातसंहन-1 Kा नोपेताः सेवार्तसंहननस्योदीरकाः ॥११॥ | (उ०)–चतुरस्रस्यैव-समचतुरस्रसंस्थानस्यैव तनुस्थाः-शरीरपर्याप्त्या पर्याप्ता उत्तरतनवः-आहारकोत्तरवैक्रियशरीरिणो मनुष्यास्ति यञ्चश्च, सकलाः-पञ्चेन्द्रिया भोगभूमिगता देवाश्चोदीरका भवन्ति । इतरे-उक्तशेषा एकेन्द्रियविकलेन्द्रियनैरयिका अपर्याप्ताश्च पञ्चेन्द्रि| यतिर्यअनुष्याः शरीरस्था हुण्डसंस्थानस्योदीरका भवन्ति, त्रसतियग्नराश्च, अत्रापीतरे इत्यनुवृत्त्या योज्यते, तत इतरे-उक्तशेषावसा द्वीन्द्रियादयः पञ्चेन्द्रियतिर्यग्मनुष्याश्च सेवार्ताः-सेवार्तसंहननोदयभाजः सेवार्तसंहननस्योदीरकाः। विकलेन्द्रियेषु लब्ध्यपर्याप्तेष्वेव च पश्चेन्द्रियतिर्यग्मनुष्येषु सेवार्तोदीरणानियमाभिधानतात्पर्यकमेतदन्येषां प्रागुक्तत्वात् । उक्तं च--"छेचट्टगं तु वियला अपज्जत्ता" ॥११॥ संघयणाणि न उत्तरतणूसु तन्नामगा भवंतरगा। अणुपुवीणं पराघायस्स उ देहेण पज्जत्ता ॥१२॥ (चू०)–'संघयणाणि ण उत्तरतणूसुत्ति-वेउब्वियआहारगसरीरसुणत्थि। 'तण्णामगा भवंतरगा अणुपुवीणं, तण्णामगा-तग्गतिणामगा भवंतरे वहमाणा अणुपुब्बीणं ति-अणुपुग्विणामाणं । किं भणियं होति ? णिरतगति आणुपुवीए णिरतितो अन्तरगतीए वद्यमाणो उदीरगो। एवं सेसाण विभाणियव्वं । 'पराघायस्स उदेहेण पज्जत्त'त्ति-पराघातणामाए देहेण पज्जत्तत्ति-सरीरपजति, सरीरपजत्तीए पजतिं गया सरीरोदए वट्टमाणा सव्वे उदीरगा ॥१२॥ १ पञ्चसंग्रह उदीरणाकरणगाथा १२
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy