________________
कर्मप्रकृतिः
॥१०॥
CRAZATISRONDAGESCHOOT
भोमाय भासापजत्तीए पज्जत्तगाएते सव्वे उदीरगा। 'तसोविय'त्ति-बितिंदियादिणो वि तसकातिगा भासा पज्जत्तगा सुस्सरनामाए केइ उदीरगा। 'इयरासिं तसा सणेरतियत्ति, इयरासिं ति-अपसत्थविहायगतिदूसर- प्रकृत्युदीणामाणं तसा सणेरइयत्ति-विगलिंदिताणेरतिता य पंचिंदिया विकेइ अपसत्थविहायगतिनामाए सरीरपज्जत्तीए रणा पज्जत्तगा उदीरगा। दुस्सरणामाए वि सव्वणेरइता भासापज्जत्तीए पजत्तगा उदीरगा । विगलपंचिंदियतिरियम| णुया भयणिज्जा॥१४॥
(मलय०)–'सगलो'त्ति सकल:-पञ्चेन्द्रियस्तियङ्मनुष्यो वा शरीरपर्याप्त्या पर्याप्तः प्रशस्तविहायोगत्युदये वर्तमानः। तथोत्तरस्यां | तनौ-चैक्रियशरीररूपायां वर्तमानाः सर्वे तिर्यञ्चो मनुष्याश्च । तथा सर्वे देवाः-सर्वे च भोगभूमिगताः । इष्टखगतेः प्रशस्तविहायोगते| रुदीरकाः । तथेष्टस्वरनाम्नः-सुस्वरनाम्नस्त्रसाः द्वीन्द्रियादयः । अपिशब्दात्प्रागुक्ताश्च पश्चेन्द्रियतिर्यगादयो भाषापर्याप्त्या पर्याप्ता यथा
संभवमुदीरकाः । तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसाः-विकलेन्द्रियाः सनैरयिका:-नैरयिकसहिताः। तथा पश्चेन्द्रियतियङ्| मनुप्याः केचन यथासंभवमुदीरका वेदितव्याः ॥१४॥ __(उ०)-सकलः पश्चेन्द्रियस्तियङ्मनुष्यो वा शरीरपर्याप्तिपर्याप्त उदितप्रशस्तविहायोगतिः, तथोत्तरस्यां तनौ वैक्रियाहारकशरीर-13 रूपायां वर्तमानाः सर्वे तिर्यड्मनुष्याः, तथा सर्वे देवाः, सर्वे च भोगभूमिगता इष्टखगतेः--प्रशस्तविहायोगतेरुदीरकाः। तथेटवरनाम्नः
॥१०॥ सुस्वरनाम्नस्सा द्वीन्द्रियादयः, अपिशब्दात्यागुक्ताश्च पञ्चेन्द्रियादयो भाषापर्याप्या पर्याप्ता यथायोगमुदीरकाः । तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसाः--विकलेन्द्रियाः, यथासंभव केचन च पश्चेन्द्रियतिर्यङ्मनुष्याः, सनैरयिका नैरयिकसहिता उदीरकाः॥१४॥