SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ 26 कर्मप्रकृतिः ॥७॥ करणम् DESKTODIA भवति । किं च सासादनभावं गतः सन्नपि यदि कालं करोति तथापि देव एव भवति । येन कारणेन देवायुर्वर्जेषु शेषेषु त्रिष्धायुःषु मध्येऽन्यतमस्मिन्नायुषि बद्धे श्रेणिं नारोहति, ततः श्रेणिस्थितः श्रेणीतः पतन् वा कालं कृत्वा देव एव भवति ॥ ६३ ॥ उपशमना| उग्घाडियाण करणाणि उदयठिइमाइगं इयरतुल्लं । एगभवे दुक्खुत्तो चरित्तमोहं उवसमेजा ॥६॥ ___ (चू०)-'उग्घाडियाणि करणाणि उदयट्टिइमाइगं इयरतुलं' ति-जं जं करणं आरुहंतस्स जत्थ जत्थ वोच्छिन्नं | |तं तं हाणं पत्तस्स तं तं करणं उग्घाडियं भवति । तं जहा-अपसत्थउवसामणाकरणं णिहत्तीकरणं णिकायणा IN श्रेणेः प्रतिकरणं बंधनकरणं उदीरणाकरणं उवणोवदृणाकरणं२ संकामणाकरणं इति अट्ट करणाणि उग्घाडियाणि भवन्ति | पातक्रमः | तट्टाणं पत्तस्स । 'उदयट्टितिमादिगं'ति-उदयहिती उवसामणा द्वितिबंधो एवमादीणि इयरतुल्लं ति-जहा य आरुहंतस्स तहा परिवडतम्स वि । 'एगभवे दो खुत्तो चरित्तमोहं उवसमेज'त्ति-एगंमि भवे उक्कोसेणं दो वारा चरित्तमोहं उवसामेजा। एवं पुरिसवेएण पडिवन्नस्स ॥६४।। (मलय०)--'उग्धाडियाणि'त्ति-'करणानि' बन्धन संक्रमणादीनि उपशमश्रेणिमारोंहतो यत्र यत्र स्थाने यानि यानि व्यवच्छिन्नस्थानानि उपशमश्रेणीतः प्रतिपततः सतस्तत्तत्स्थान प्राप्तस्य तानि तानि उद्घाटितानि भवन्ति, तानि तानि तत्र प्रवर्तन्त इत्यर्थः । तथा 'उदयस्थित्यादिकं'-उदयस्थितिबन्धादिकम् इतरतुल्यम्- उपशमश्रेण्यारोहभाव्युदयस्थित्यादितुल्यम्, उपशमश्रेणिमारोहतो यत्र यत्र यद्यत् उदयस्थित्यादिकं व्यवच्छिन्नं प्रतिपातेऽपि तत्र तत्र तत्तत् उदयस्थित्यादिकं प्रवर्तत इत्यर्थः । तथैकस्मिन् भवे द्वौ वारी |चारित्रमोहमुपशमयति उपशमश्रेणिं प्रतिपद्यते इत्यर्थः । न तु तृतीयमपि वारम् ।। ६४ ।। ॥७४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy