SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ SADD मस्तकेषु वर्तमानस्याप्रथमानां पञ्चानां संहननानां यथायोगमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः । तथोत्तरतनावाहारकशरीरे वर्तमानस्याप्रमत्तसंयतस्य प्रथमगुणश्रेणिशिरसि वर्तमानस्याहारकसप्तकोद्योतयोस्कृष्टः प्रदेशोदयः । उक्तं चान्यत्र-'आहारुज्जोयाण अपमत्तो | आइगुणसीसे' ॥१८॥ R बेइंदिय थावरगो कम्मं काऊण तस्समं खिप्पं । आयावस्स उ तव्वेइ पढमसमयम्मि वदंतो ॥१९॥ (चू०)-गुणियकमंसिगो पंचेंदितो बेतिदिओ जाओ 'कम्म काऊण तस्सम'ति-तस्स तप्पातोग्गं द्विति मोनूणं सेसं कम ओवढेति, ओवहिता ततो एगिदितो जातो तत्थ वि एगिदियसमं ति द्विति करेति । 'विप्पति-लहुमेव , सरीरपज्जत्तीए पज्जत्तगो जातो तस्स 'आयावस्स उ तब्वेईत्ति-आयावनामंजे वेदेति ते तव्वेतिणो वुच्चंति । केति ? भण्णइ-खरबायरपुढविकातिया, तत्थ पढमसमयातो चेव आयावनाम वेदेमाणस्स आयावनामाते उक्कोसओ पदेसुदतो भवति । बेतिदियग्गहणं बेइंदियट्टितिं लहुगेव एगिदितो तप्पाउग्गं करेति । तेतिदि. | यादीणं हितं एगिदितो लहुं तप्पातोगां काऊ ण तरति तेण तेइंदियाइणो ण गहिया ॥१९॥ M (मलय०)-'बेइंदियत्ति-गुणितकमांशः पञ्चेन्द्रियः सम्यग्दृष्टिर्जातः, ततः सम्यक्त्वनिमित्तां गुणश्रेणिं कृतवान् । ततस्तस्या गुणश्रेणीतः प्रतिपतितो मिथ्यात्वं गतः । गत्वा च द्वीन्द्रियमध्ये समुत्पन्नः । तत्र च द्वीन्द्रियप्रयोग्यां स्थितिं मुक्त्वा शेषां सर्वामप्यपवर्तयति । ततस्ततोऽपि मृत्वा एकेन्द्रियो जातः । तत्रैकेन्द्रियसमां स्थितिं करोति, शीघ्रमेव च शरीरपर्याप्त्या पर्याप्तः, तस्य तद्वेदिनः-आतपवेदिनः खरवादरपृथ्वीकायिकस्य शरीरपर्याप्यनन्तरं प्रथमसमये आतपनाम्न उत्कृष्टः प्रदेशोदयः, एकेन्द्रियो द्वीन्द्रियस्थिति CHRISIONSRRORISIOSOAKCE RENDRA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy