________________
Cheatrick
यषदकस्यासजी तियकपञ्चन्द्रियः सर्वपर्याप्तिपर्याप्तस्तथा, तस्यव मागगेपम(सप्तभाग)महसहयप्रमाणाया एतजघन्यस्थितबन्धकन्यात । एता * हि प्रकृतयो नरकदेवलोकप्रायोग्याः, तत्र च देवनारकासंज्ञिमनुष्य केन्द्रियविकलेन्द्रिया नारकेषु देवलोकेषु च नोत्पद्यन्त एवेति नेपामेत
दन्यासंभवः । तिर्यरमनुष्यास्तु स्वभावादेव प्रकृतप्रकृतिषदकस्थिति मध्यमामुन्कृष्टां वा कुर्वन्तीति ने पीहोपेक्षिताः। आयुपश्चतुर्विधस्थापि संज्यसंज्ञी च जघन्यस्थितिबन्धस्वामी। तत्र देवनारकायुषोः पञ्चेन्द्रियतिर्यमनुष्याः, मनुष्यतिर्यगायुषोः पुनरकन्द्रि यादयो जघन्यस्थितिबन्धस्वामिनो द्रष्टव्याः । उक्तशेषाणां पञ्चाशीतिप्रकृतीनां बादरपर्याप्तस्तद्वन्धकेषु सर्वविशुद्ध एकेन्द्रियो जघन्यां स्थिति करोति । अन्ये ोकेन्द्रियास्तथाविधविशुद्धयभावादहत्तरां स्थिति निर्वतयन्ति । विकलेन्द्रियपश्चेन्द्रियेषु शुद्धिरधिकापि लभ्यते, केवलं | तेऽपि स्वभावादेव प्रस्तुतप्रकृतीनां महतीं स्थितिमुपकल्पयन्तीति शेषव्युदासेन यथोक्तकेन्द्रियस्यैव ग्रहणमिति ॥१०१॥
एवं बंधणकरणे परूविए सह हि बंधसयगेणं । वंधविहाणाहिगमो सुहमभिगंतुं लहुं होई ॥१०॥ __ (चू०)-'एवं ति-भणियविहिणा बन्धणकरणे परूविते एवं बन्धणकरणं बुच्चति । एतमि बन्धणकरणे बन्धसयगेण सह परूविते 'बन्धसतगं'ति-सतगमेव भण्णति 'बन्धविहाणाभिगमोत्ति-बन्धविहाणस्स अभिगमो अव बोहो सुभं अभिगंतुं लहुं भवतित्ति सुहं सिग्धं भवतित्ति ॥१०२।।
॥ एवं बन्धणकरणं सम्मत्तं ॥ (मलय०) एवं ति'एवम्' उक्तप्रकारेणास्मिन् बन्धनकरणे 'बन्धशतकेन' बन्धशतकारख्येन ग्रन्थेन सह प्ररूपिते सति । एतेन
EMSTONESSESOOcreat