SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ पणा. Ka किल शतककर्मप्रकृत्योरेककर्तृकता आवेदिता द्रष्टव्या। बन्धविधानस्य पूर्वगतस्य सुखमधिगन्तुं सुखेन ज्ञातुमिष्यमाणस्याधिगमोऽ1 कर्मप्रकृतिः वबोधो लघु शीघ्रं भवति ॥१०२॥ स्थिति॥इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां बन्धनकरणम् ॥ वन्धप्ररू॥२०॥ (उ०)–एवममुना प्रकारेण बन्धनकरणे बन्धशतकेन शतकाख्येन ग्रन्थेन सह प्ररूपिते सति, अनया च वचनभङ्गया शतककर्म-I | प्रकृत्योरेककर्तृकता समुच्चयेनोभयग्रन्थार्थज्ञानसावश्योपयोगित्वं चावेदितं भवति । बन्धविधानस्य पूर्वगतस्याभिगमोऽवबोधः सुखमधिगन्तुं-सुखेन प्राप्तुं, इष्यमाणस्येति शेषः, लघु-शीघ्रं भवति ॥१०२॥ विवृतं बन्धनकरणं कर्मप्रकृतौ गभीरभावायाम् । श्रीनयविजयबुधानां कृपयैव यशोविजयसुधिया ॥१॥ DOOGee ॥२०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy