________________
पणा.
Ka किल शतककर्मप्रकृत्योरेककर्तृकता आवेदिता द्रष्टव्या। बन्धविधानस्य पूर्वगतस्य सुखमधिगन्तुं सुखेन ज्ञातुमिष्यमाणस्याधिगमोऽ1 कर्मप्रकृतिः वबोधो लघु शीघ्रं भवति ॥१०२॥
स्थिति॥इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां बन्धनकरणम् ॥
वन्धप्ररू॥२०॥
(उ०)–एवममुना प्रकारेण बन्धनकरणे बन्धशतकेन शतकाख्येन ग्रन्थेन सह प्ररूपिते सति, अनया च वचनभङ्गया शतककर्म-I | प्रकृत्योरेककर्तृकता समुच्चयेनोभयग्रन्थार्थज्ञानसावश्योपयोगित्वं चावेदितं भवति । बन्धविधानस्य पूर्वगतस्याभिगमोऽवबोधः सुखमधिगन्तुं-सुखेन प्राप्तुं, इष्यमाणस्येति शेषः, लघु-शीघ्रं भवति ॥१०२॥
विवृतं बन्धनकरणं कर्मप्रकृतौ गभीरभावायाम् । श्रीनयविजयबुधानां कृपयैव यशोविजयसुधिया ॥१॥
DOOGee
॥२०॥