SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ D कर्मप्रकृतिः ॥४८॥ aka Sasa SSSR णद्धा य समगं समप्पेति । अन्तरं करेन्तो जे कम्मंसे बन्धति वेदेति तेसिं उकिरिजमा दलियं पढमे बिइए च ढिईए देति। जे कम्मंसा ण बज्झन्ति वेतिन्जन्ति तेसिं उक्किरिजमाणा पोग्गले पढमहितीसु अणुकिरिजमा-१५ उपशमनाणीसु देति । जे कम्मंसा बझंति न वेतिन्जन्ति तेसिं उकिरिजमाणगं दलियं अणुकिरिजमाणीसु बितियटि करणम् तीसु देति । जे कम्मंसा ण बज्झन्ति ण वेतिन्जन्ति तेसिं उकिरिजमाणं पदेसगं सहाणे ण दिजति परहाणे : | दिज्जति । एएण विहिणा अंतरं उच्छिन्नं भवति ॥४२॥ चारित्रमो। (मलय०)-'संजमघाईणंति-वीर्यान्तरायदेशघात्यनुभागबन्धानन्तरं संख्येयेषु स्थितिबन्यसहस्रेषु गतेषु सत्सु संयमघातिनां कर्म 10 होपशमना णामनन्तानुबन्धिवर्जानां द्वादशानां कषायाणां नवानां च नोकपायाणां सर्वसंख्यया एकविंशतिप्रकृतीनामन्तरकरणं करोति । तत्र च चतुणां | संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेदस्य वेद्यमानस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा। अन्येषां चैकादशकषायाणां अष्टानां च नोकषायाणां प्रथमस्थितिरावलिकामात्रा। स्वोदयकालप्रमाणं च चतुर्णा संचलनानां त्रयाणां च वेदानामिदं-स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्य संख्यगुणः । ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः । ततोऽपि संज्वलनमानस्य विशेषाधिकः । ततोऽपि संज्वलनमायाया विशेषाधिकः । ततोऽपि संचलन | लोभस्य विशेषाधिकः । उक्तं च-"थीअपुमोदयकालो संखेजगुणो उ पुरिसवेदस्त । तस्स वि विसेसअहिओ कोहे तत्तो वि जहकमसो" | तत्र संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो न भवति तावत्संज्वलनक्रोधस्योदयः। ॥४८॥ | संज्वलनमानेनोपशमश्रेणि प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमानोपशमो न भवति ताव-संज्वलनमानस्योदयः । मायया
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy