SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ अणंतागायत ततो देसघातीलणावेयाणं वेइज्जती ' संजमघाईणंतरमेत्थ उ पढमठिई य अन्नयरे । संजलणावेयाणं वेइज्जतीण कालसमा ॥४२॥ (चू०) 'संजमघातीणंतरमेत्थ तु'त्ति। ततो देसघातीकरणातो संखेज्जेसु द्वितिबन्धसहस्सेसु गतेसु 'संजमघातीणति-चरित्तमोहाणं अणंताणुबन्धिवजाणं बारसण्हं कसायाणं नवग्रहं णोकसायाणं एएसिं एकवीसाए कम्माणं अन्तरं करेति । 'पढमहिइ य अन्नयरे संजलणावेयाणं वेइज्जन्तीण कालसम'त्ति-चउण्हं संजलणाणं तिण्हं वेयाणं अन्नयरस्स वेतिजमाणस्स अप्पप्पणो वेयणाकालतुल्लं पढम द्वितिं करेति । कहं ? भण्णइ-'वेइज्जन्तीणं कालसम' त्ति-पुरिसवेयस्स दीहो वेयणाकालो, इथिवेयनपुंसगवेयाणं वेयणाकालो दोण्ह वि तुल्लो संखेजभागहीणो, कोह संजलणाए सव्वथोवो, माणसंजलणाए विसेसाहितो, मायासंजलणाए विसेसाहिओ, ततो लोभसंजलणाए विसेसाहितो। कोहसंजलणाए उवट्टियस्स जाव दोण्हं कोहाणं उवसमतो तद्दूरं वेयगद्धा, माणसंजलणाए उवडियस्स जावतिया दोण्ह माणाणं उवसामणद्धा एत्तिया पढमहिती, मायाए उवढियस्स जावतिया दोण्ह मा. याणं उवसामणद्धा तत्तिया पढमहिति, लोभसंजलणाए उवट्ठियस्स जावतिया दोण्हं लोभाणं उवसामणद्धा एवतिया पढमट्टिति । ततो परेण सुहमरागद्धा । पढमट्ठितितो संखेज्जगुणातो द्वितितो उक्किरति। सेसाणं एकार सण्हं कसायाणं अट्ठण्हं णोकसायाणं उदयावलियं मोनूणं अन्तरं करेति, उरि समद्वितीयं अन्तरं, हेहा विस मद्वितीयं । जाहे अन्तरं करेउमाढत्तोताहे अन्नं द्वितिं च बन्धति अन हितिखण्डगं अणुभागखण्डगं च करेति। अणुभागसहस्सेसु गतेसु अन्नं अणुभागखण्डगं तं चेव हितिखण्डगं सो चेव द्वितिबन्धो अन्तरस्स उक्किर-2)
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy