SearchBrowseAboutContactDonate
Page Preview
Page 1206
Loading...
Download File
Download File
Page Text
________________ Dis इत्थीए संजमभवे सव्वनिरुद्धम्मि गंतु मिच्छत्तं । देवीए लहुमित्थी जेट्ठठिई आलिगं गंतुं ॥२७॥ (चू० ) – 'इन्थि 'त्ति - इत्थिवेयस्स 'संजमभवे' त्ति-ग्ववियकमंसिंगो अपच्छिमे भवग्गहणे देसूणं पुत्र्वकोडिं संजम अणुपालेऊण 'सव्वनिरुद्धमि गंतु मिच्छत्तं' ति सव्वखुडले अंतोमुहुत्ते सेसे मिच्छन्तं गतो 'देवीए 'त्तिततो देवी उबवन्नो 'लहू'त्ति लहुमेव सव्वाहिं पजत्तीहिं पजत्तिगा जाया, लहुमेव संकिलिट्ठा तं ' इत्थीजेहद्विती' त्ति - इत्थिवेयस्स उक्कोसा ठिति (बंधड़, पुत्रवबद्धं च दलियं उबट्टेति ततो उक्कोसबंधाढवणातो आवलियं गंतृणं सेय काले उच्वहियं उदिरिज्जतित्ति तंमि समते इत्थवेयस्स जहन्नतो पदेसुदतो ||२७|| (मलय ० ) – ' इत्थीए' त्ति-संयमेनोपलक्षितो भवः संयमभवस्तस्मिन् सर्वनिरुद्धेऽन्तर्मुहूर्ताविशेषे स्त्रिया मिध्यात्वं गतायाः, ततोऽनन्तरभवे देवीभूतायाः शीघ्रमेव च पर्याप्ताया उत्कृष्टस्थितिबन्धानन्तरमावलिकां गत्वा आवलिकायाश्रमसमये स्त्रीवेदस्य जघन्यः प्रदेशोदयः । इयमत्र भावना - क्षपितकमांशा काचित् स्त्री देशोनां पूर्वकोटिं यावत्संयममनुपालयान्तर्मुहूर्ते आयुषोऽवशेषे मिध्यात्वं गत्वा अनन्तरभवे देवी समुत्पन्ना, शीघ्रमेव च पर्याप्ता । तत उत्कृष्टे संक्लेशे वर्तमाना स्त्रीवेदस्योत्कृष्टां स्थितिं बध्नाति, पूर्वऋद्धां चोद्वर्तयति । तत उत्कृष्टबन्धारम्भात् परत आवलिकायाश्वरमसमये तस्याः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति ||२७|| ( उ० ) - संयमेनोपलक्षितो भवः संयमभवः तस्मिन् सर्वनिरुद्धेऽन्तर्मुहूर्त्ताविशेषे सति स्त्रिया मिथ्यात्वं गतायास्ततोऽनन्तरभवे देवीभूताया 'लहुं' ति - शीघ्रमेव पर्याप्ताया ज्येष्ठस्थितिबन्धानन्तरमावलिकां गत्वाऽऽवलिकायाश्वरमसमये स्त्रीवेदस्य जघन्यः प्रदेशो दयः । इयमिह भावना - क्षपितकमांशा काचिद्देशोनां पूर्वकोटिं संयममनुपालयान्तर्मुहूर्ते शेषे जीविते मिध्यात्वं गत्वाऽनन्तरभवे देवी
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy