________________
DOCrea
पणा.
तथाहि-त्रिसामयिकानां चरमादनुभागबन्धस्थानादाद्यं द्विसामयिकमनुभागबन्धस्थानमनन्तगुणवृद्धम् , ततस्तदपेक्षया सर्वाण्यप्यनकर्मप्रकृतिःसन्तगुणवृद्धान्येव । कृता यवमध्यप्ररूपणा । साम्प्रतं चतुःसामयिकादीनां स्थानानामल्पबहुत्वमाह-थोवाणि' इत्यादि । सर्वस्तोकानि अनुभाग४ यवमध्यभूतानि अष्टसामयिकानि स्थानानि । अतिचिरबन्धकालयोग्यानि हि स्थानानि स्तोकान्येव प्राप्यन्ते इति कृत्वा। तेभ्योऽसंख्ये
बन्धप्ररू||१०४||
यगुणानि पूर्वोत्तरलक्षणोभयपार्श्ववर्तीनि सप्तसामयिकानि, अल्पतरबन्धकालविषयत्वात् , स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि पदसामयिकानि, स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपाश्ववर्तीनि पञ्चसामयिकानि । स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि चतुःसामयिकानि, खस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि । तेभ्योऽप्यसंख्येयगुणानि द्विसामयि| कानि । 'दोसु पासेसुत्ति-अष्टसामयिकेभ्योऽनन्तरं द्वयोः पार्श्वयोः 'क्रमशः'-क्रमेण समयोनानि सप्तसामयिकादीनि स्थानानि असं| ख्येयगुणानि तावद्वक्तव्यानि यावच्चतुःसामयिकानि । तेभ्य उपरि च त्रिसामयिकानि द्विसामयिकानि च क्रमशोऽसंख्येयगुणानि | वक्तव्यानीति गाथार्थः ॥ ४०॥ | (उ०)-तदेवं कृता समयमरूपणा । अथ यान्यनुभागबन्धस्थानान्यष्टसामयिकानि तानि यस्यां वृद्धौ हानौ वा प्राप्यन्ते तामाह-IY | द्वयोरनन्तगुणयोवृद्धिहान्योर्यवस्य मध्यमिव यवमध्यम्-अष्टसामयिकानीत्यर्थः। तथाहि-यवस्य मध्यं यथा पृथुलमुभयतः पार्श्वे च हीने हीनतरे तथाऽत्रापि कालतः पृथुलान्यष्टसामयिकान्यनुभागबन्धस्थानानि, उभयपार्श्ववर्तीनि च सप्तसामयिकादीनि कालतो हीनानि ही. || ||१०४ || |नतराणि । ततोऽष्टसामयिकानि यवमध्यम् । तानि चाद्यादष्टसामयिकात् स्थानादारभ्य सर्वाण्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यनन्तगु-11
SNISADSONRSSROR