________________
बन्न विनाशयतीति चेद् ,उच्यते-'आमुहत्ताद्'-अन्तर्मुहूर्त यावदित्यर्थः । परतो मिथ्यादृष्टिः शुभप्रकृतीनामनुभागं संक्लेशेनाशुभप्रकतीनां तु विशुद्धयाऽवश्यं विनाशयति ।। ५२ ॥ __ इयाणिं सामी णिदंसिजत्ति| असुभाणं अन्नयरो सुहमअपजत्तगाइ मिच्छो उ । वजिय असंखवासाउए य मणुओववाए य ॥५३॥ IN
(चू०)-'असुभाणं' ति। पंचविहं णाणावरणं, णवविहं दसणावरणं, असातावेयणिज्ज़, अट्ठावीसतिविहं मोहणिज, णिरयगतितिरियगतिएगिदियजाति जाव चउरिदियजाति, संघयणसंठाणा आदिल्लविरहिगा दस, कालाणीलादुन्भिगंधातित्तकडुकक्खडगरूतसीतलुक्ख एतं कुवण्णणवगं भण्णति, णिरयाणुपुञ्चितिरियाणुपुवी उपघातं अपसत्थविहायगति थावरं सुहुमं अपजत्तगं साहारणं अथिरं असुभं दृभगं दुसरं अणादेजं अजस| मिति-एवं थावरदसगं भण्णति, णीयागोयं, पंचविहं अन्तराइयमिति-एतासिं अट्ठासीतीए असुभपगतीणं 'अण्णयरातो-विसेसियवयणं 'सुहमअपजत्तगादि मिच्छो उत्ति-सुहमएगिदियअपज्जत्तगमिच्छादिहि आदि कातृण सव्वो मिच्छदिट्ठी अण्णयरो-एगिंदितो वा बितिचतुपंचेन्दियतिरिमणुस्सादेवनेरतितो वा पजत्तगो अपज्जत्तगो वा उक्कोसं अणुभागं संकामेति । अविसेसेण सब्वे इति पत्ते अववातो-'वजितअसंखवासाउते य मणुओववाए य-असंखेजवासाउता तिरिक्खमणुस्सा देवा य जे माणुसेसु उववजंति एते मोत्तुण । कहं एते ण संकामंति? भण्णति-उकोसअणुभागरसं न बन्धंति तिव्वेण संकिलेसेण तेसु ण उबवजंति। तव्वजा सेसा